SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - - - - - - - - २९८ : : श्री रेन शासन [98413] १५° ५ ४ ४-५-६-७ ता. १५-८-५२ संरक्षकता ८. विरोधिमात्सर्यशून्यता ९. आपत्सुसमाहितता १०. क्रियोपयोगसनाथता ११. चैत्यनमस्योत्सुकता १२. जिनभक्त्युत्कटता १३.निर्विकारनेत्रता १४. सम्यग्दर्शनोत्यादशौण्डता १५. ग्लानसमाधिदक्षता १६. गुरुहृदयप्रतिष्ठितता १७. अदी तमनस्कता। १८. उत्सुत्रमर्मवेधिता १९. अपरिस्राविता २०. संयतात्म सौम्यता २१. शास्त्रा-3 पिलापि सत्रासिता २२. जिनाज्ञारहस्य वेदिता २३ पूर्वापरसंबादिवचनता २४. देशनापद्धति विचक्षणता २५. शासनाक्रमण निरासविक्रान्तता २६ स्वाक्षेपर"हनधीरता। २७. सिद्धान्तनिरूपण कुशलता २८. उन्मार्गनिरोध पराक्रमिता २९. सामार्गतायन 8 वोरता ३०. विनम्रप्रकाण्डविद्वत्ता ३१. कुवादिभञ्जनोद्धतता ३२. स्वकर्तव्याप्रमतता ३३. वैषनिक संकुलसंविग्नता ३४. साम्प्रतशास्त्र गीतार्थता ३५. स्मृत्यवधारित बहुश्रुतता ३६. व्यवहारविमलसुविहितता ३७. अक्षोभ्य वक्तृता ३८. अधृष्यवाग्विलासिता ३९. कुतर्कग्रसनमहास्थामता ४०. अज्ञानतमो रविकलाता ४१.। कुवादिकुरङ्गसिंहनादिता ४२ असङ्ग्रहवामनधन्वन्तरिता ४३. अब्रह्मगोषण तीव्रातपता ४४. सुविचारकैरवशशिता ४५. दर्शन मात्र कुविकल्प संहारिता ४६. प्रतिवादितत्पर्ययथार्थवेदिता-सक्लेश शमन प्रचण्डप्रतापता-दुर्बोध बोधस्मरण विषयताअस्खलितप्रतिभतानां मूलाधारेषु श्रीमत्सु भगवत्सु विजयरामचन्द्रसूरिषु परमगुरुदेवेष्वितिहासालंकारतां गतेषु संभाव्यमान निराधात्वैरपि गुणसङ्घातैः परमगुरुनाम्ना सहैवोद्भूतं तदवस्थितं यावदजरामरतां गतं तदभिन्नं च गुरुत्वं स्वाधारो व्यधायीति निश्चीयते, परम गुरुभिः स्वकाकार्येष्ववतार्य साकारी क्रिर माणानाम 8 चलशास्त्रनिष्ठतादिनां परमगुरुनाममात्रेणापि सोकारी क्रियमाणत्वस्य सद्भक्तिमद् भिरनु भूयमानत्वात् । ___अत एव परमगुरुविरहदुःखाधिक्यं यथा तद्भक्तिमत्सु तथैवाऽविरह आप्यमानस्याध्यात्मानुलोम्यस्य, क्रमशस्तत्प्रथमानतायाश्च तादवस्थ्य सुखभूयस्त्वमपि तेष्वेव वरीवत्ति । शेषास्तु त्रिशङकुवद् दयनीयतयाऽऽत्मानमाश्वासयन्ति, अर्थाद् “न । किञ्चित्त्वया प्रापि, तथापि प्राप्त गुरुपादानां प्राकुत जानानामपि दयाहता त्वा-" प्येव" इति संतोषयन्ति तेषामात्मसंतोषन बालिशतात: सुदूरं जिगमिषवो वयं परमपदप्राप्तिपर्यन्तं प्रतिभवं तानेव परमगुरुदेवान् गुरुतयाऽऽप्तु प्रार्थयामो ६ देवाधिदेवाग्रे । covere
SR No.537255
Book TitleJain Shasan 1992 1993 Book 05 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1992
Total Pages886
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy