________________
५. मा. श्री वि. रामचन्द्र सू.म. श्रद्धirla विशेषांश-भीने:
२७ ३७. बह्वोनामाराधिकानामन्तरस्य सम्यक् परावर्तनाय ' सफलप्रयत्नत्वेऽपि 8 वार्धक्यान्तिमदशायामपि तासां निकटवर्तित्वस्य प्रख्यापिताऽस्वारसिकत्वेन. .
३८. प्रथम व्याख्यानानन्तरमेव श्री कमलसूरिपादेरक्षोभताय दत्ताऽऽशीर्वादत्वेन. .. ३९. अहिंसया राष्ट्रायत्तीकरणे, बहुमतेन राज्यसंचालने नवजीवन पत्रेण वो बहुजनादेर्यादचार विनियोगे वा लीलया खण्डयमाने राजनियुक्तरसंसाधित राजापराधित्वाक्षेपत्वेन. . ४०. अधृष्यतः सुधारकैः पञ्च त्रिंशत्कृत्वो न्यायालयं प्रति बलाद् नतत्वे सती सकृदव्यपराभूतत्वेन. ____४१. प्रभात निकटतमकल्यानां श्री सागरादिबहुश्रुतमतक्षतीनामपि ज्ञान ज्योति वा संहारकत्वेन.
४२. शस्त्रनिरपेक्षमितस्तत उत्पप्लवमानानां कृत्रिमैक्यवादि संभेलन मुनि । मगाणां सर्वनो हताशाजनकत्वेन.
४३. छिद्रान्वेषणायाऽऽगतानामपि बहुषु मनोमन्दिरेषु सकृद् व्यार यानतः सबहुमानं प्रतिष्ठितत्वेन.
४४. मनोविह्वलं स्यान्न दृष्टेऽपि स्म्ये रहस्यक्षि सौन्दर्यलुब्धं भवेन्नो ।..
न सञ्च रदोषोऽपि यद् ध्यानतोऽसौ ममैकः शरण्यो गुरू रामचन्द्रः ।। इति बहुभिः संवेदितत्वेन.
४५. स्नैकट्ये विना यत्नमेव पवित्र मनोवृत्तीनां संजनकत्वेन. . ४६. आस्यालोकनादेव प्रशमिता निष्कामतयोरर्पकत्वेनः४७. प्रतिपक्षमन्ततोऽनवबुध्य तत्प्रतिकारस्याऽकुर्नत्त्वेन.:... .
४८ अलं चसूर्येत्यादिवचनमात्रेण वाकलहानां, मनोनुकूलसहायादि योजनेन च मनःसंघर्षाणामन्तकृत्त्वेन.
४९. कुशाग्रधींगम्यानां, न्यायपकीनां नाम स्मरणमात्रेण हस्तामलकवत्
स्पष्टीकतृत्वोन.
५० तीर्थान्तरीयव्युद्ग्राहित पार्षधे प्रवचने, राष्ट्रमहामात्याभिः संलापे वा। शीघ्रं निष्पृष्ट व्याकरणत्वप्रदानायाऽतिसुभगमत्तिधनत्ोन.
१. अचल शास्त्रनिष्ठता-हृदयंगमवाक्प्रवाहता २. सात्मीकृत पापभीरुता ३. आरा१धक जनवत्सलता ४. अपकारिहितैषिता ५. अवसरज्ञता ६. विशददूरदर्शिता ७. शासन-1