SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २८६ : श्री शासन (841 ) -५ म ४-५-६-७ ता १५-६-८२, २४. अर्धशताब्दीतोऽग्र उक्तेभ्यः पर सहस्रः भंशोध्यमानेभ्यो वाक्येभ्योलोशतोऽप्यनापतित सुधारणाकसांप्रत वाक्यत्वेन. २५. श्री वल्लभयमतखंडनाथिकायाः गुवांज्ञाया अपरशिष्येण स्वीकरणविलम्बे । ६ कृते "प्रतिकार्यस्य शिथिलाचारतामस्पृश्य सिद्धान्त मतभेदस्यैव सवितरमुपवर्णनेन । ६ जनमानसं निश्चितं परावर्तयिा यति' इत्यवधार्य गुरुभिः संस्मारितनागत्वेन. २६. प्रव्रज्या पर्याय दशब्द्यां व्यतीतमात्रायां बालदिक्षाढप्रतिबन्धस्य राज्य नियमस्याऽस्ताचलतां प्रति बलान्नयने पूज्यानंदसागरैः सह रणधीरतां विस्फार्य लब्धविजयत्वेन. - २७. पूर्वज-शासन-संघ-सामाचारी-सिद्धान्त-शास्त्रे वेव दीयमानां कलकानां सर्वस्थाम्ना प्रतिकारकत्वेन. २८. साधिकदशाब्दोनायां विश्यां वैक्रमशताब्द्या राजनगरमुनिस् मेलने सार्द्धशतद्वयानां मुनीनां पक्षकारतयकेनैव ध्वनिना महत्तरैनियुक्तत्वेन. २९. भद्रकालीमंदिरेलकाहूतिनिरुद्धत्वदौ सात्त्विकतयैव लब्धजगत्वेऽप्यात्मप्र६ ख्यातौ पराक्रमस्याऽयोजकत्वेन. ३०. परशुरामवैद्य मध्यस्थनिर्णाकतया निये न्य तिथिचर्चा समापनाय श्रद्धगण्या प्रयत्यमाने, उभयपक्षसाहसे, वीरांनिनां गुरूणामत्यर्थं निश्चितीकारक वेन. ३१, गुरुभिः श्रीमता भानुविजयादीनाम य; संस्कृतीचिकीर्षित तया बहुशः ६ संमानितानां प्रवचनानां प्रवचनीयत्वेन. ___३२. जिनाज्ञाप्रतिकूलं ततुमनोधनैः प्रतिचारयिषूणां सर्वस्थाम्ना व्यूहरचना । पूर्वक मन्मलकत्वेन. 8 ३३ स्कोक्त व्याख्यानयुस्तकतो बिन्द्रादि क्षतीनामपि संमार्जनायाऽन्तममासेऽपि सोत्साह प्रवृत्तत्वेन. . ३४. “कोवा तहा समत्थो जह तेहिं कयं तु धीरपुरिसेहिं जहसत्ती पुण! P कीरइ दढप्पइन्ना हवइ एवं" कालोचियजयणाए मच्छररहियाण उसमंताण . जणजत्तारहियाणं होइ जइत्तं जईण सया" "इत्यागमोक्तीनामशठ दृष्टान्तत्वेन. ३५. दृग्गोचरीभवतां शास्त्रार्थानामसमञ्जसता परिहारपुरःसरमवधा रकत्वेन. ३६. वाङ्गमयसागरे विलोऽयमाने सकृन्निभालितामप्यर्थानी तादृशाकारं चिर8 कालेऽपि निरूपयितुं क्षमत्वेन.
SR No.537255
Book TitleJain Shasan 1992 1993 Book 05 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1992
Total Pages886
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy