________________
2.
५. मा. श्री विराभयन्द्र सू. म. श्रद्धirle विशेषis : मीर
: २६५ ___"बाला क्रीडा च मन्दा च बला प्रज्ञा च हायिनी ईषत्प्रपञ्चा प्राग्भारा मन्मुखी शायिनी दशाः” ईत्यन्त्यायां कालाऽवस्थायामपि पादलम्बनद्वाराऽऽशातनाभयात् क्षणमपि शयनस्य दृढं निषेधनेन जिभक्त्यादर्शस्योन्नायकत्वेन.
१४. चर्चादौ विजातीयानां विरहेऽविरहे वा वाचिक कायिक वृत्त्योरविषमत्वेन.
१५. नैस्पृह्यानुविद्धाभिरप्रार्थितोपनत संपद्भिः शासनं प्रभाव्य नैकात्मसु दर्श8 नस्योत्यादकत्वेन.
१६. बहुयोजनानि विहृत्य निर्धारितान् कार्यक्रमान्, आवासे वा क्रियमाणाणि है शेषाणि शासनकार्याणि, चतुर्मासीप्रवेशादि मुहूत्तं वा समुपेक्ष्य दिवा वा रात्रौ वा
प्रवचनाद् वा त्यावश्यक मन्त्रणातो वा ग्लानानां समाधये, प्रसन्नतायै निर्यामणाय 8 ॥ च स कौशल्य मद्युक्तत्वेन.
१७- "कुपितस्याऽपि मम चरणरजो मस्तकमारोप्य सादरनमस्ययोत्थानादते । न किमपि प्रत्युत्तरं दत्तं मह्यम्" इतीतरशिष्याग्रणीनामने गुरुभिः भूरिवारा । नभिज्ञायित्वेन.
१८. प्रत्यनीकभीलुस्वाश्रितैर्वा पदे पदे सोसूच्यभानया भीषणयत्या घनघोर- 8 वातावरणे समन्ततो वहितीभूय निश्चित साफल्यस्यात्म विश्वास्य सधैर्य धारकत्वेन.
१९. गुरुवर श्री प्रेमसूरीशचित्ते "पुस्तकेषु मुद्रितानां मुखेन वोच्चारितानां ६ एतस्यकेषाश्चनापि वाक्यानां शास्त्रसमतेरसंमीलनमसंभवितम्" इति दृढ विश्वासोत्पादन द्वारा मर्मघातितोत्सूत्राणां स्वप्रवचनेऽलब्धप्रवेशताया अवितथं ख्यापकत्वेन.
२०. प्रतिसेवक दोषाणामालोचितत्वाऽनालोचितत्वयोरप्रकधनेनाऽपततां पाप-8 परित्रोषकत्वाद्यधिक्षेपणां प्रसन्नताप्रासादतो लेशतोऽप्यच्युत्वा सहिष्णुत्वेन.
२१. पादपाष्णितोऽभिज्ञान शक्तिसंपन्नत्वात् संयमविचारैरप्यपावितेभ्यो भीम-8 तया प्रतिभासमानत्वेन.
२२. प्रवज्याप्रथमाब्देऽपि विधवा विवाह निर्णय सभा प्रवेश पत्रिकायामष्टादशब्दतो न्यून वयसां प्रवेशनिषेधनिमित्तीभूतत्वे सति तन्निर्णयभूमिकाया अपि रचयितुमददिक्त्वेन.
२३. "भस्त्याज्योग्राह्या विरतिरुपलभ्यं शिवपदम्" इति जिनाज्ञामुख्यभक्ष्यमनवधार्य देशनाद्यनधिकार चेष्टा महापापतः सुदूरं सावधनं स्थितत्वेन.