________________
है २८४ : : श्रीन शासन (18413) वर्ष-५ ४-४-५-६-७ ता १५-६-६२
६. विरोध-संधि-कालक्षेप-सम्बन्धोच्छेद-तत्थ्यप्रकाशन-निर्भिर्सन-प्रशंसन-वृद्धादिसमाधापनदोषितदण्ड-निर्दोषरक्षादीनामनवसरकारितायां नियमतो जायमानेनानुशयेन | दुरतः परिहतत्वेन.
७. महीभृतां सश्चरितैश्वरैः क्रिया: स वेद निःशेषमशेषित क्रियः महोदयस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः (किरात १-२०)
इतित्रदपरापर गच्छनायकादीना मन्याऽन्य प्ररूपणादि क्रियाणामवश्चकसाध्वादिद्वारा निःशेषवेदनेनाऽस्खल्यमान स्वप्रवृत्तिकत्वे सति प्रचण्डविस्तारवद्धितानुबन्धि परिणामैरेवाऽनुमीयमान प्रारम्भत्वेन.
८. स्तम्भनपुरेऽन्तिमाब्दारम्भदिन आशीर्याचनायोपस्थिते कुटुम्बे पुत्रद्वयं पति चाभ्यङ्गुलिं कुत्वा "एतेषु लोभः कस्य महान् ? इति पृष्टया गृहिण्याऽङ्गुलिदशिताय स्वोपासकत्व-श्रीमत्त्वाभ्यामग्रगण्यायाऽपि तत्पतये पुत्रद्वयात्मसुध रणाय लोभाल्पीकरणाय च वर्षिताभिः प्रेरणाब्भिः शासनरक्षामूलबीजस्य नैस्पृहास्य सुसिक्तक्वे न. है ९. गाभीर्दातृनपि मोक्षप्रति नेतुमिच्छायाः काषायिकपरिणतेश्च तान् रक्षि९ माकाङ्झाया अभ्यन्तरपर्षदि बहुशो व्यक्तो कुर्वाणत्वेन.
१०. ज्योतिर्विदादिभिरस्या वैक्रमशताब्द्या षट्चत्वारिंशे वर्षे म घमास आयुभय रूपे निवेदिते परिचारकमुनिभिवैद्यादिसुविधाकं राजनगरमभि गतुं निर्णायिते सति "लोको मर्तुमिहाऽऽगच्छे जीवितुं निरियां कथम् ?” इति संदङ्कय तीर्थाधिराजसान्निध्य एव तन्मासावधि बसनेन मरणापदोऽपि निर्भयतायाः स्वायत्तीकर्तृत्वेन.
११. संस्तारके शयनानन्तरं नवस्मरणण्यामितरेण सरयं श्राव्य माणायां "किं मन्दराऽद्रिशिखरं चलितं कदाचित् ?" इत्यनु “निर्धूमवत्ति.." श्लोकात् पूर्वमेव 'ने' इति दत्तोत्तरत्वेन.
१२. क्षीण जङ्घाबलत्वेऽपि प्रासादतलस्थजिनबिम्बदर्शनायारोहणसोपानपङ्कोः र संकुचिततया शिष्यैः स्वग्रन नयनाऽशक्यतायौतान कथयित्वा स्व्यमेवोतिष्ठाहै सुत्वेन. 8 १३. अनन्तजिनामालम्बनभूते गिरिराज आरोहणस्य प्राक् सायं जलपानस्य भृशं संकोचनेन, आरुह्यच त्रिभिः प्रहरैरवरोहणाऽवधि जलबिन्दोरप्यग्रहणेन, आरो-६ हाऽवरोहयोश्च.