SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १. भक्तत्रमस्य मुरुवर्गस्य सहायवर्गस्थ प्रतिबोधितवर्गस्याऽऽत्मीयतापोषित वर्ग-8 स्य वा सर्वतः पराङ्मुखीभवने संभाव्यमानेऽपि धीरीभूय शास्त्रविश्वासस्य सादर । भवधारकत्वेन. २. अनुशास्त्यादौ प्रवचने वा प्रतिवाख्यं वैराग्योब्दोधनस्य, हृदयद्रावकत्वस्य । नयनिक्षेपादि जटिल विषयसारभ्यस्य च निरर्गलं प्रवाहकत्वेन. ३ अन्तिमचतुर्मासीस्थले निणीयमाने श्राद्धवर्य श्री जयन्तिलालादिभिः साभ्र। मत्या अस्वीकरणाय संहत्य सविनयं निवेदिले, श्रावकैनिर्णायिते साध्ववस्थितनै भय-8 स्थानमुपदर्य प्रवेशानन्तरमेकशो तस्मै “अत्र साधूनां भिक्षाऽल्पदोषा लभ्यते” इति । । कथयित्वा स्वः श्रितादि निमित्तेन कैश्चित् संचाल्यमानां महानसानां मनोव्यथकत्वस्य व्यञ्जितवत्त्वेन... ४. अन्ति मचातुर्मासिक दिने मुम्बापुरीतः प्रातरायातानां त्रिचतुराणां चिकित्स। कोत्तंसादर्शनपुरःसरं नामवस्थित्यानुकूल्यादिसंभालने वैवा खिलं दिनं व्यतीतवतः, 0000000000000000000008 ____ इदानीमाधारो जगति 0 गुणसङ्घस्य गरिमा 0 -पू. मुनिराज श्री तपोरत्नविजयः । ¥ප පපපපපපපපපපඋපාපා । सायं गुरुगृह गमनायोपस्थितस्य, स्वापवरकान्त राहूय "अद्य किं जातम् ?" इति । F गुरु स्पृष्टस्य, “चातुर्मासिक चतुर्दशी" इत्युत्तरंदत्तवतः, घटिकाभिमुखमेवालोक्य । "युष्माभिः प्रतिकान्तव्यं न भविष्यति नु ! इति पुनर्गुरु पर्यनुयुक्तस्य, सतश्चोत्संगे। शिरोनामदृते प्रत्युत्तरमनर्पित बतः, "हा...भा...ग्य...व...न्...! युष्मान् पापं कथं स्पृ8 शेत् ?" इति मामिकेन वाक्येन गुर्वनुशासितस्य, “अत्रत्यगृहसन्निध्योरुपाश्रययोः । प्रतिक्रमणस्यारब्धत्वात् पठित दुहितुरप्युपाश्रयं गतत्वाच्च गृहान्तविधिसहित पञ्चप्र| तिक्मणपुस्तकं वाचयित्वाऽपि मुर्वनुशास्ति शक्यपालनालनानन्द मनुभवेयम्" इति । 8 प्रवृत्तवतः, क्रि यनीरसस्याऽपि श्री जयन्तिलालस्य सवात्सल्य माराधनायां विनियो8 जकत्वेन. ५. जगद्वितैषिणोऽप्यात्मनच्छिद्रान्वेषणेन समजितदौर्जन्यसारे मन्दशीलानामवलम्बनदानेन जगन्मातृसमात्मनः सुविख्यातसंयमित्वकीर्ती कदर्थयितरि पूर्ण-समर्पितभक्ततोऽप्यधिकस्य हितस्य चिकीर्षुत्वेन..
SR No.537255
Book TitleJain Shasan 1992 1993 Book 05 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1992
Total Pages886
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy