________________
२८२ :
Manih
: श्री जैन शासन (वार्डिङ) -५ ४-५-६-७ ता. १५-८-८२
स्याद्वाद वेशनादक्षं वीर शासन रक्षकम् ।
रामचन्द्रं गुरुं वन्दे करुणा रस सागरम् ॥७॥
चैत्र रक्षणे भीमं, शासन रक्षणे वीरम् । जिन भक्तिषु तल्लीनं, रामचन्द्र नमामि तं ॥८॥
येन शास्त्रस्य बोधेन, प्रणष्टमान्तरन्तमः । ततोहं निर्मलीच, तस्मै श्री गुरवे नमः ।।९।। सूरिणे रामचन्द्राय शास्त्र मार्ग प्रदायिने । पारिणे श्रुतमन्थस्य, तम्मै श्री गुरवे नमः ॥ १० ॥ कदाचित्तु प्रचक्तेत् मेरुः कदाचित्तु सरिताम्पति। गुरूवरा रामचन्द्रास्तु नहि चलन्ति कदापि ते ।।११।। नेतारं भव्य जीवानाम्, मुक्ति सुखाभिलाषीणाम् । वन्द्यमानाभिमतदं, वन्दे चाहम् मुनीश्वरम् ||१२|| अहं पूज्योऽभवं लोके यस्य नामानु कीर्तनात् । तस्य श्री रामनाम्नस्तु कीर्तनं नित्यमुचितम् ॥१३॥ त्वमेव माता, त्वमेव पिता, त्वमेव भ्राता त्वमेव त्राता । त्वमेव दाता, त्वमेव ज्ञाता, त्वमेव कर्मोंधविदारकोऽसि | १४ | सिद्धान्ताब्धि प्रवाहेण प्लावितं सर्वमानसं । संसार वन्हिदग्धानां तस्मै श्री गुरवे नमः ।। १५ ।। आषाढस्य सिते पक्षे, धर्मतिलक मुनिना । वसुवेदाम्बर नेत्रे, संवतीयं स्तुतिः कुताः || १६।। मयादिमः प्रयासोऽयम्, स्खलनात्र भवेत्तत ! शोघना सज्जनैस्तत्र, महान्तो हि महाशयाः ।। १७ ।।
[ युग्मम् ]
"