SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥ गुरूणां गुणवैभवः ॥ --धर्मतिलकविजयः वासपूज्यं विभुनत्वा, वीरंगणधरं तथा । गुरोः श्री रामचन्द्रस्य कुर्वे गुण स्तुति मुदा ॥१॥ कर्म साहित्य वेत्तारं, मौनीन्द्रं ब्रह्मचारिणम् । योगीन्द्रं सार्वीयं वन्दे, सूरीन्द्रं प्रेमसूरिणम् ॥२॥ गन्धारे श्री महावीरं, नत्वोपमङ्गलगुरूम् । भवपाश विनाशिनी, जग्राह सर्वविरतिम् ।।३।। ऋकारेणर्षभः प्रोक्ता, माद्वीरान्तो जिनेश्वराः । आकारेणा जितादय स्तस्माद् राम इति कृतः ।।४।। मोक्ष मार्गोपदेष्टारं, प्रेमगच्छ दिवाकरम् । रामचन्द्रं नवं चन्द्र, भक्त्या वन्दे गणेश्वरं ।।५।। हायनार्घ शताधिकम् सूरि पर्यायधारकम् । .. गच्छाधीशं गुरूं वन्दे, दमिनं प्रेमसूरिणम् ॥६॥ हा! विस्मृतस्वकीय देह-जनस्य वार्तामद्य स्मरामि घर-दर्शन'-हर्म्यगस्य ॥१२।। (युग्मम्) यावद् भवन्तमुवकारिणमास्मरामि । तावन् मनः प्रलपति विरहेण तप्तम् । यावत्त निःप्रलपनाय च विस्मरेयं तावत्तु तद्विल पति स्मरणावरूद्धम् ॥१३॥ दृष्टो भवानयि ! भवद्वचनं श्रुतं च प्राप्तं शुभं च हितशिक्षणमात्मनीनम् । सेयं कथा जनयति परितोषमेक सोऽयं जनः स्मरणगोचरयिष्यति त्वाम् ।।१४॥ सम्यग्दर्शनशुद्धविच्चरणकाः श्रीरामचन्द्रा इशाः यस्योच्चैः गुरवः विनाशिततमोभारा महः शालिनः । स्नातं येन च 'रामचन्द्र'-करणामागीरथी वारिषु सोऽयं प्र-प्रथमः व्यधात् शमरतिः शब्दावलि भाविताम् ॥१५॥ Me
SR No.537255
Book TitleJain Shasan 1992 1993 Book 05 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1992
Total Pages886
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy