SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २६० : : श्री जैन att (8418) १-५ ४ ४-५-६-७ ता. १५-६-६२ भानुन-मासि शशमान् वरबोधिदायिन् ! श्री रामचन्द्र ! तु परं त्वमसि त्वमेव ।।५।। ज्योत्स्ना प्रमोदित जनान्ननु तावयन्तः नृत्यन्तु ते खरकराः जगति प्रणुन्नाः । । इर्त्या महानलबलादिव दीप्त ! भानो ! अस्तं गतोऽस्ति तव तोषकृते हि चन्द्रः ॥६॥ पीयूषवर्षण समैर्मधुरै-रतीत्रैः गोभि-विनश्य तमसां परितः प्रचारः । .. तेजांसि येन तव वै निजकैर्महोभिविस्मारितानि स गतो भव सत्व रस्त्वम् ॥७॥ शैत्यं तदीयमनिशं भवतेच्छितं नो तीव्रस्वकीयजडतापमयेन लब्धम् । एते जनाऽपि भवदीयदशां विलोक्य क्रोधाग्निवेगकलितां भयभग्नचित्ताः ।।८।। धन्याः त्वदीयवचनासवमत्ताः । नैव स्मरन्ति भवदायिनीमन्यवार्ताम । मोक्षं स्मरन्त इह संस्थिति शालिनोऽपि चिन्ताज्वरेण वियुताऽऽत्मदशामवाप्ताः ॥९॥ संसार सागरगता बहुसंख्यलोकाः तीर्णाः श्रितास्त्वदीयपाववाणीनावम् । ..... तामेव नावमधुना किमु नाम सस्वं • लात्वा गतो वरगुरो! अकथां दिशं त्वम् ।।१०।। एकादश व्रबलहार्दमहाऽऽहतेषु लोकोत्तरां श्रितवतोऽनुवमां समाधिम् । .. .... साम्येन देव-'अरिहंत'-यड्रैरन्न-. ... . मभ्यचितस्वस्मरणस्य यतीश्वरस्य ।।११।। ... आराधना परिवृतात्म शुभ स्थिते स्ते ..। ब्रह्मक तानमनसः शिक्कामुकस्य । . ................
SR No.537255
Book TitleJain Shasan 1992 1993 Book 05 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1992
Total Pages886
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy