________________
૪૧૬
શ્રી જૈન . કે. હેરંછ. गुरुपदप्रसाद स्वविमल कुलपबोध नैक प्राप्त परमयशोवाद भ० श्रीशालिसूरिः त० श्रीसुमतिसूरिः।त० श्रीशान्तिसूरिः ।त० श्रीईश्वरसूरिः। एवं यथाक्रममनेक गुणमणिगण रोहणगिरीणां महासूरीणां वंशे पुनः श्रीशालिसूरिः। त० श्रीसुमति सूरिः तत्पट्टालंकारहार भ० श्रीशान्तिसूरिवराणां सपरिकराणां विजयराज्ये ॥ अधेह श्रीमेदपाटदेशे । श्रीसूर्यवंशीयमहाराजाधिराज श्रीशिलादित्यवंशे श्रीगुहिदत्तराउल श्रीवप्पाक श्रीषुम्माणादि महाराजान्वये । राणा हमीर श्रीषेतसीह श्रीलपमसीह पुत्र श्रीमोकलमृगांक वंशोद्योतकार प्रताप मार्तडावतार । आसमुद्रमहिमंडलाखंडल । अतुलमहाबल राणा श्री कुंभकर्ण पुत्र राणा श्रीरायमल विजयमान प्राज्यराज्ये।तत्पुत्र महाकुमार श्रीपृथ्वीराजानुशासनात् । श्रीऊकेशवंशे राय भंडारीगोत्रे राउलश्री लाषणपुत्र श्रीमं० दूदवंशे मं० मयूर सुत मं० साहूलहः। तत्पुत्राभ्यां मं० सीहा-समदाभ्यां सबांधवमं० कर्मसीधारा लाखादिसुकुटंब युताभ्यां श्रीनदकूलवत्यां पुर्या सं० ९६४ श्रीयशोभद्रसूरिमंत्रशक्तिसमानीतायां मं० सायर कारित देवकुलिका यूद्धारितः सायर नाम श्रीजिनवसत्यां श्रीआदीश्वरस्य स्थापना कारिता कृताश्रीशान्तिसूरि पट्टे देवसुंदर इत्यपरशिष्यनामभिः आ० श्रीईश्वरसूरिभिः इति लघुप्रशस्तिरिथं लि० आचार्य श्रीईश्वरसूरिणा उत्कीर्णा सूत्रधार सोमाकेन ॥ शुभं*
. * सेमना समनार ४श्वरसूरिये स: १५८१मा हावाणीन हिवसे नस (ना. લાઈ)ની અંદર સુમિત્ર ઋષિચરિત્ર સંસ્કૃતમાં બનાવ્યું છે. તેની અંતમાં તેઓના બનાવેલા બીજા પ્રત્યેનાં નામ પણ આ પ્રમાણે જણવ્યાં છે:
जीव विचार प्रकरण विवरण माद्विसहस्रमानं च । . श्रीललितांगचरित्रं रासक चूडामणीत्यभिधम् ॥ १॥ . . श्रीपालचतुष्पदिका षडभषास्तोत्र टिक्किकाटीका ।
श्रीनंदिषेणसुमुने: षड्गीतः पंचमोगसः ॥ २॥ श्रीमद्यशोभद्रगुरु प्रबंधः श्रीफाल्गुचिंतामणिनामधेयः । श्रीमेदपाटस्तवनं सटीक झेयाः प्रबंधाः सहजा इमेऽस्य ॥ ३॥