SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्री जैन श्वेताम्बर कॉन्फरन्स हरल्ड. SHRI JAIN CONFERENCE HERALD. "सत्साधूनां पुनर्भगवतां महाराज ! नश्यन्त्येवामी पूर्वोदिताः सर्वेऽपि क्षुद्रोपद्रवा यतस्तेषां भगवतां प्रनष्टं मोहतिमिरं, आविर्भूतं सम्यग्ज्ञानं, निवृत्तं सर्वत्राग्रहविशेषः, परिणतं संतोषामृतं, व्यपगता दुष्टक्रिया, त्रुटितप्राया भववल्लरी, स्थिरीभूता धर्ममेघसमाधिः ॥ तथा गाढानुरक्तमंतरंगमतःपुरं ॥ यतस्तेषां भगवतां संतोषदायिनी धृतिसुंदरी, चित्तप्रसादहेतुः श्रद्धा, आल्हादकारिणी सुखासिका, निर्वाणकारणं वि. विदिषा, प्रमोदविधायिनी विज्ञप्तिः, सद्बोधकारिणी मेधा, प्रमदातिरेकनिमित्तमनुप्रेक्षा, अनुकूलचारिणी मैत्री, अकारणवत्सला करुणा, सदानंददायिनी मुदिता, सर्वोद्वेगघातिनी उपेक्षेति."-श्री सिद्धर्षिः पुस्ता १०.] पीर संवत् २४... [12२, १८१७. बुद्धनो प्रबोध. (२॥२॥ न.x) सुद्धने प्रमोध माथु ! तु प्रभुद्ध ! નેહને રસાયને તું સિદ્ધ શુદ્ધ હે ! આ જ દેહ આ જ દુનિયાને ઉજાળ છે हानने। मनुष्य तु हयाण ड! 3 આત્મસિદ્ધિને સદા જગાવનાર હે ! मांगणे मशीन तु वाचना२ .! * समित. * માલકેશમાં પણ અચ્છી રીતે ભાવનાની ધુન સાથે ગવાશે. તંત્રી. - આ રસમય સચેતન ગીત ગાતાં જૈન વાચકને બે ફુરણ થશે. (૧) તે પ્રભુ शुद्ध छे ।२९५ मताभरमा २तवायुं छे । 'बुद्धस्त्वमेव विबुधार्चित बुद्धिबोधात् ' (૨) પ્રભુના આઠ પ્રાતિહાર્યમાં એક અશોક વૃક્ષ છે, કે જેનું રહસ્ય પણ ઉક્ત ગીતમાંથી મળશે. तत्री.
SR No.536509
Book TitleJain Shwetambar Conference Herald 1913 Book 09
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1913
Total Pages420
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy