________________
૨૫૦]
જૈન કેન્ફરન્સ હેરલ્ડ
[ઓગષ્ટ
વલી હે ગુરૂભકત મિત્ર અરીહંત દેવ કેવા છે તે તમે સાંભળો.
नभ्रः साटोप कोपा न च करयुगलं चा पचक्रादि चिन्हं ।। — कांताकांतश्चनां कोनच मुख कमलं सप्रकोप प्रसादं ॥ यानासीनान मुर्तिनच नयन युगं काम कामाभिरामं ||
हास्योत्फुल्लौनगल्लौ स भयभव भिदोयस्य देव ससेव्यः ॥ ३ ॥ માટે હે ગુરૂભકત આવા જે અરીહંત દેવ તેને સેવવાથી આભવ પરભવ કલ્યાણ થાય, વાતે નીતર દેવે ભકિત કરવી, દેવ ભકિત કરવાથી શીવ સુખ પ્રાપ્ત થાય છે, એમ શાસ્ત્રકાર કહે છે. હવે, गुरु भक्त देव भक्तां कथय, एक श्लोकं कथयामिसः श्रुयात् ||
किंपाथ सामथनवत् कुरुषे सुखेच्छु । बंधोमुधै व विविधं निकरंक्रियाणं ॥ वस्तु प्रकाशनपटुः प्रकट प्रभावो ॥ .
दीप्र प्रदीप्त द्रवचेद गुरुराट्टतो न ।। ४ ॥ વલી હે દેવભકત ગુરૂનું મહાસ્ય કેવું છે તે તમે સાંભળો.
गुरुराई परमपुसां, भुषणं भुषणैर्विना ॥ सर्व ज्ञानं ये न प्राप्तं, तस्मै श्रीगुरवे नमः ॥ ५ ॥ अज्ञानतिमिरान्धानां, ज्ञानांजन शलाकया ||
चक्षुरुन्मीलितं येन, तस्मै श्री गुरवेनमः ॥ ६ ॥ भाट ईजगतांगुरुरे वहिदेवता, A तन ने शु३ छ तेने मे वता तरी मानवामां आवे छे. १सी, गुरुसेवया बुद्धिवर्द्धते, भाटे, विद्यां गुरोरषान्पुहि भने गुरु धारय, पापी शेते गुल४ वमत भित्रने प्रद्यु, त्यारे देवभक्त गुरुभक्तां कथय, भोमित्र गुरुभक्त तवगुरु मस्ति, त्यारे स: गुरुभक्त कथय, भोभित्र देवभक्त ममगुरुरस्ति, च नामवली देवभक्त गुरुभक्तां पुनः पृछति॥ भोभित्र गुरुभक्त व गुरु ममिधानं किंमरस्ति. सः ममकथ. त्यारे गुरुभक्त कथयामि.
जैन श्वेतांबरेण, धर्मधुरंधर, धर्मोपदेष्टा ॥ शास्त्रांभोनिधि, श्रीमत्तपगणगगनांगण ॥ दिन मणि शशि करमुनिन्द्र, श्रीमद्यशोवि जय महाराज साहेव श्रिजिआरव्यामस्ति ।