SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२६ जैन कान्फरन्स हरेल्ड. [आगष्ट टक पूरणादि पांडित्यानुरंजित महाराष्ट्र कौंकणेश श्री बुर्हानशाहि महाराज श्री राम राज श्री खानखाना श्री नवरंग खान प्रभृत्यनेक भूपदत्त जीवामारि प्रभूत बंदि मोक्षादि सुकृतसमर्जित यशः प्रवादैः पं. श्री विवेकहर्षगणि प्रसादैरस्मद्गुरुपादैः ससंघाटकैस्तेषामेव श्री परम गुरूणामादेश प्रसाद महाराज श्री भारमल्लजिदाग्रहानुगामिन • मासाद्य श्री भक्तामरादि स्तुति भक्ति प्रसन्नी भूत श्रीऋषभदेवोपासक सुर विशेषाजया प्रथम विहारं श्री कच्छ देशेऽत्र चक्रे तत्र च सं. १६५६ वर्षे श्री भुजनगरे आy चतुमासकं द्वितीयं च रायपुर वंदिरे तदाच श्री कच्छ मच्छो कंठा पश्चिा पांचल बागड जसलामडलाधनेक देशाधिशेर्महाराज श्री खंगारजी पट्टालंकरणैर्व्याकरणकाव्यादि परिज्ञान तथाविधैश्वर्य स्थैर्य धैर्यादि गुणापहस्तित सरस्वती महानवस्थान विरोध त्याजकैयादववंश भास्कर महाराज श्री भारमल्लजी राजाधिराजैः (विज्ञप्ताः) श्री गुरवस्तदिच्छापूर्वकं संजग्मिवांसः । काव्य व्याकरणादि गोष्टया स्पष्टाष्टावधानादि प्रचंड पांडित्य 'गुण दर्शनेन चरंजितैः राजद्रेः श्री गुरूणां स्वदेशेषु जीवामारि प्रसादश्चक्रे तदव्यक्तिर्यया सर्वदापि गरामारिः पयूषणा ऋषिपंचमी युत नव दिनेषु तथा श्राद्धपक्षे सर्वैकादशी रविवार दर्शषु च तथा महाराज जन्मदिने राज्यदिने च सर्व जीवामारिरिति सारदिकी सार्वत्रिकी चोद्घोषणा जज्ञे. तदनुचैकदा महाराजैः पाल्ल विधीयमान नभो वार्षिक विप्र विप्रति पत्तौ तच्छिशा कारणपूर्वकं श्री गुरुभिः कारिता श्रीगुरूक्तां नभ्म्य वार्षिक व्यवस्थापिका सिद्धांतार्थ युक्तियाकण्य तुष्टो राजा जयवाद पत्राण ७ स्वमुनानि श्री गुरुभ्यः प्रसादादुपढोकयतिस्म. प्रतिपक्षस्य च पराजितस्य तादृश राजनीति मासव्य श्रीराम इवसम्यम् न्यायधर्म सत्यापितवान्. किंच कियदेतदस्मद्गुरूणां यतः यनिग्ये मल कापुरे विवदिषुमूलाभिधानो मुनिः श्रीमज्जैनमतं यवन्नुति पदं नीतं प्रतिष्ठानके !! भट्टा नांशतशाऽपीयत्नुमिलिता सूद्दीप्य युक्तीजितायनिं अयितः सवोरिदयुरे बादीवरो देवजी ॥ १ ॥ जैन न्याय गिरा विवाद पदबीमारोष्य निधोटितो, पाबीदेशगजालगा पुरवरे देगंबराचार्य राट्, श्री महाम नरेंद्र संसदि किलात्मा राय वादीश्वरः, कस्तेपांच विश्क हर्ष सुधियामोधराचंद्रकः ॥ २ ॥ किचास्मद्गुवक्र निर्गत महा शास्त्रामृताब्धौ रतः, सर्वत्रामिन मान्यतामबहो श्रीमानादि प्रभोः ॥ तद्भक्त्यै भुजपत्तनेव्यरचयत् श्री भारमल्ल प्रभः, श्री मद्राय विहारनाम जिन पप्रादमत्यद्भुतं ॥ ३ ॥ अथ च सं. १६५६ वर्षे श्री कच्छ देशांतर्जे सला मंडले विहरद्भिः श्री गुरुभिः प्रवल धन यान्याभिरामं श्री खाखर ग्रामं प्रतिबोध्य सम्यग् धर्म क्षेत्रं चक्रे यत्राधीशो महाराज श्री भारमल्लजी भ्राता कुंअर श्री पंचायणजी प्रमद प्रबल पराक्रमाक्रांत दिक चकचक्र बंधुप्रतापतेजा यस्य पट्टराज्ञिा पुष्पां बाइ प्रभृति तनूजाः कुं. दुजाजी, हाजाजी. भीगनी, देसरजी, देवोजी, कमोजी, नामानो रिपुगजघटाकेसरिणस्तत्र च शतशः ॥ श्री उशवाल
SR No.536502
Book TitleJain Shwetambar Conference Herald 1906 Book 02
Original Sutra AuthorN/A
AuthorGulabchand Dhadda
PublisherJain Shwetambar Conference
Publication Year1906
Total Pages494
LanguageGujarati
ClassificationMagazine, India_Jain Shwetambar Conference Herald, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy