________________
१९०५ ]
पेथापुर कोन्फरन्स.
तेओ साहेबनी मातुश्रीना सामान्य उपदेशथी अने धर्म संबंधी ऊंचा ज्ञानना लीघे तेओ आवी सारी लागणीवाळा थया छे अने आवा सारा उमदा कुटुंबना धर्मनी श्रद्धावाळा अने विद्यावंत नरने पेथापुरनो संघ प्रमुख तरीके मेळववाने भाग्यशाळी थयो छे तेथी अमोने घणो आनंद थाय छे अने ते आनंदनी साथै हुं आ दरखास्त आप साहेब रुबरु मुकुं हुं तो तेने वधावी लेशो. "
आ दरखास्तने टेको आपतां शेठ मोतीचंद भगवाने प्रमुख साहेबनी प्रसंशा करी हती अने ते शेठ मनसुख रवचंद, शेठ जेशिंग साकरचंद अने वकील मनसुखराम मुळचंदे अनुमोदन आपतां मि. ढढाए ताळीओना अवाज अने जय जिनेंद्रना पोकारो वच्चे प्रमुखनी खुरशी लीधी अने नीचे प्रमाणे पोतानुं भाषण आम्युं हतुं.
प्रमुख साहेबनुं भाषण. ॥ ॐ नमः सिद्धेभ्यः ॥
तत्रादौ मंगलाचरणम्.
प्राकारैस्त्रिभिरुत्तमा सुरगणैस्संसेविता सुन्दरा सर्वाङ्गैर्मणिकिङ्किणीरणरणज्झाङ्कारवैर्वरा || यस्यानन्यतमासु भूमिरभवद् व्याख्यानकाले ध्रुवं स श्रीदेवजिनेश्वरोभिमतदो भूयात्सदा प्राणिनाम् || १ || नमितनम्रमुरासुर किन्नर चरणपङ्कजवोधिदपारंग ॥ प्रथमतीर्थकर प्रविशारदप्रभवभव्य जनायसुसौख्यदः ॥ २ ॥
ये पूजितास्सुरगिरौ विविधैः प्रकारैः क्षीरोदसागर जलैरमरासुरेशैः ॥ जन्माभिषेकसमये वरभक्तियुक्त
स्ते श्रीजिनाधिपतयो भविकान् पुनन्तु ॥ ३ ॥
गतौ रागद्वेषविविधगतिसंचारजनको महामल्ली दुष्टावतिशयवली यस्य बलिनः ॥ प्रभोर्देवार्यस्य प्रचुरतरकर्मारिविकलं नमामो देवं तं विबुधजन पूजाभिकलितम् ॥ ४ ॥