________________
પાદલિપ્તસૂરિકૃત નિવણકલિકા
૪૧૯ से. त्या भ प नसाव्यु छ तेनी २ ॥ ३॥४८॥ उप्पाइअदव्वाणं विखलाणं को भाअणं खलो च्चे। ગામિની અને સુવર્ણસિદ્ધિ પણ ગોપવી છે. આપણે पक्काई वि णिम्बफलाई णवरं काएहिं નસીબદાર છીએ કે તે સ્તુતિ મારા ભેગા કરેલા સંગ્રે.
खज्जन्ति ॥४८॥ હમાં જરાક ખંડિત રૂપમાં મળી આવી છે. મારી (उत्पादितद्रव्यानामपि खलानां को भाजनं પાસે સ્તુતિના બે ભિન્ન પ્રતિનાં લખાણ હોવાથી
__ खल एव । (Protanto) 48 साधेनी तुति नीये आपका पक्वान्यपि निम्बफलानि केवलं काकैः खाद्यन्ते ।) भाग्यशाली यो छु. अहिं भी योनी, वायतi ३१५६। के तुगथणुक्खित्तेण पुत्ति दारठिया पलोएसि । સમજી શકાય તે, પાઠ બેસાડી આપવા સારૂ કલકત્તા उण्णामिअकलसणिवेसिअग्धकमलेण व વિશ્વવિદ્યાલયના પંડિત શ્રી હરગોવિંદદાસનો આભાર
मुहेण ॥५६॥ માનું છું. તે સ્તુતિ આ પ્રમાણે છે –
(कं तुङ्गस्तनोत्क्षिप्तेन पुत्रिद्वारस्थिता प्रलोकयसि । गाहा जुअलेण जिणं भयमोहविवजियं जियकसायं । उन्नामितकलशनिवेशितार्धकमलेनेव मुखेन ॥) थो (स )सामि ति-संझाए तं निस्संग महावीरं ॥१॥ ४१९३। जेत्तिअमेत्ता रच्छा णिअम्ब कह तेत्तिओ ण जाओसि । सुकुमार-धीर-सोमा रत्त-किसिण पंडुरा सिरिनिकेया । जं छिप्पइ गुरुअणलजिओसरन्तोवि सो सीयंकुसगहभीरू जल-थल-नह मंडला तिनि ॥२॥
सुहओ ॥१३॥ न चयंति वीरलीलं हाउंजे सुरहि-मत्त-पडिपुना । (यावत्प्रमाणा रथ्या नितम्ब कथं तावन्न जातोऽसि । पंकय-गयंद-चंदा लोयण-चक्कम्मिय-मुहाणं ॥३॥
येन स्पृश्यते गुरुजन लज्जापसृतोऽपि स सुभगः॥) एवं वीरजिणंदो अच्छरगण-संघ-संधुओ भयवं । ४९४ मरगअसूईविद्धं व मोत्तिअंपिअइ आअ अग्गीओ। पालित यमय-महियो दिसउ खयं सयलदुरियाणं ॥४॥
भोरो पाउसआले तणग्ग लग्गं उअअ बिन्दुम् ॥१४॥ જુઓ રા. ઝવેરીને જ “વીરસ્તુતિ તથા સુવર્ણાદિ
(भरकतसूचिविद्धमिव मौक्तिकं पिबत्यायतग्रीवः । सिसिधा सेभनयुश पु. १, पृ. ४४२.
मयूरः प्रावृट्काले तृणाग्रलग्नमुदकबिन्दुम् ॥) गाथा सशती.
५।१७। आम असइ ह्य ओसर पहव्वए ण तुह महलिअं પરાપૂર્વથી એમ મનાય છે કે પાદલિપ્તસૂરિને ગાથા
गोत्तम् । સપ્તશતીના વિખ્યાત લેખક રાજા હાલ સાથે પરમમૈિત્રી
किंउण जणस्स जाअन्व चंदिलं ता ण कामेमो॥१७॥ હતી. પાછળ થયેલ કવિઓએ પાલિત્તને તે ગ્રંથના કર્તા
(आम असत्यो वयमपसर पतिव्रते न तव અથવા ઘણા મોટા ભાગના કર્તા તરીકે માન્ય છે.
मलिनितं गोत्रम् ! ગાથાસપ્તશતીમાં પાદલિપ્તને નામે ચડેલી કેટલીક ગાથાઓ ક गावासतसताना पाहाबतन नामन्याला चार मायामा किं पुनर्जनस्य जायेव नापितं तावन्न कामयामहे ।। છે અને તેમાંની કેટલીક નીચે આપવામાં આવી છેઃ
पालित्तस्स ।। गाथा सतशती. १।६३ ऊअह पडलन्तरोहण्णणिअ अतन्तुद्धपाअ पडिलग्गम्। पाइसित भूमि सभी
दुल्लक्खसुत्तगुत्थेक्क-बकलकुसुमं व मक्कडअम् ॥६३॥ मन युं स भरिश तरंगती (पश्यत पटलान्तरावतीर्ण निजकतन्तूर्ध्वपादप्रतिलग्नम् । श्या, मने तेना नभियंद्र सरिये संक्षेप यो भने
दुर्लक्ष्यसूत्रग्रथितैक-बकुलकुसुममिव मर्कटकम्) भू पुस्त: भगतुं नया भारतेने टू सार 6 4 २११६ वाएरिएण भरिअं अच्छि कणउरउप्पलरएण। छे.जैन साहित्यमा तरंगवती मने तना से पाele
फुक्कन्तो अवइण्डं चुम्बन्तो कोसि देवाणम् ॥७५॥ सना 1 मा. सौथा प्रथम सेम मार्य (वातेतेन भृतमक्षि कर्णपूरोत्पलरजसा । સુરક્ષિત સૂરિએ રચેલા અનુયોગ દ્વારના મૂળ સત્રમાં फूत्कुर्वनवितृष्णं चुम्बन्कोऽसि देवानाम् । છે. (જુઓ પૃષ્ઠ ૧૪૯ આગમેદય સમિતિ આવૃત્તિ)