SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४२. જેનયુગ ભાદ્રપદ-આધિન ૧૯૮૩ आयावेमाणस्स छटेणं भत्तेणं अपाणएणं उड़जाणु-अहोसिरस्स झाणकोट्ठीवगयस्स मुक्कझाणंतरियाए वट्टमाणस्स निव्वाणे, कसिणे, पडिपुण्णे, अव्वाहए, णिरावरणे, अणते, अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे. -आयारंगसुत्तं. एगूणवीसो पाटो देसणा तओ णं समणे भगवं महावीरे उप्पण्णणाण-दसणधरे अप्पाणं च, लोगं च अभिसमेक्ख पुव्वं देवाणं धम्ममाइक्खति, तओ पच्छा मणुस्साणं. तओ णं समणे भगवं म० उप्पण्ण० गोयमाईणं समणाणं णिग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खइ, भासइ, परूवेइ, तं जहा:-पुढविकाए जाव तसकाए. सयमेव अभिसमागम्म आयतजोगमायसोहीए। अभिणिबुडे अमाइल्ले आवकहं भगवं समिआसी ॥ -आयारंगसुत्त. बीसहमो पाढो समयं गोयम ! मा पमायए कुसग्गे जह ओस बिंदुए थोवं चिट्ठति लंबमाणाए। एवं मणुयाण जीविध समयं० इइ इत्तरियंमि आउए जीवितए बहुपच्चवायए । विहुणाहि रयं पुराकडं समयं० एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं । जीवो पमायवहुलो . समयं० परिजूरइ ते सरीरयं केसा पंडुरगा भवंति ते । से सोयबले य हायइ समयं० वुच्छिद सिणेहमप्पणो कुमुयं सारइयं व पाणियं ।. से सबसिणेहवज्जिए समयंक चिच्चा ण धणं च भारियं पब्वइओ हि सि अणगारियं । मा वंतं पुणो वि आविए समयं०
SR No.536287
Book TitleJain Yug 1984
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1984
Total Pages622
LanguageGujarati
ClassificationMagazine, India_Jain Yug, & India
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy