SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ પ્રાકૃત-પાઠાવલી जोगोवगतेणं अभिणिक्खमणाभिप्पाए यावि होत्या. ते णं काले णं, ते णं समए णं, जे से हे०५० मा०प०५० मग्ग० त० म० द० सुव्वए गं दिवसे णं, विजएणं मुहुत्तेणं, हत्थुत्तराणक्खत्तेणं जोगोवगतेणं, पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, छटेण भत्तेणं अपाणएणं एगसाडगमायाय(ए) चंदप्पहाए सिवियाए सहस्सवाहिणीए सदेवमणुयामुराए परिसाए समनिज्जमाणे समनिज्जमाणे उत्तरखत्तियकुंडपुरसंणिवेसस्स मज्झमज्झेणं णिग्गच्छित्ता जेणेव णायसं(ख)डे उज्जाणे तेणेव उवागच्छइ. तओ णं स० भ० म० दाहिणेणं दाहिणं, वामेणं वामं पंचमुट्टियं लोयं करेत्ता सिद्धाण णमोकारं करेइ-" सव्वं मे अकरणिज्जं पावकम्म" ति कह सामाइयं चरितं पडिवज्जइ. तओ णं स० भगवओ महावीरस्स सामाइयं चरित्तं पडिवनस्स मणपज्जवणाणे णाम णाणे समुप्पन्ने तओ णं स०भ०म० पव्वइते समाणे इमं एयारूवं अंभिग्गहें अभिग्गिण्हइ-बारसवासाई वोसट्टकाए चत्तदेहे जे केइ उवसग्गा समुप्पज्जति, तं जहा:-दिव्वा वा, माणुस्सा वा, तेरिच्छिया वा-ते सव्वे सम्मं सहिस्सामि, खमिस्सामि, अहियासइस्सामि, तओ णं स० भ० महावीरे वोसट्ठदेहे, चत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगाम समणुवत्ते. तओ णं स० भ० म० वो० अनुत्तरेणं आलएणं अ० विहारेणं, एवं संजमेणं, पग्गहेणं, संवरेणं, तवेणं, बंभचेरवासेणं, खतीए, मोत्तीए, तुट्ठीए, समितीए, जुत्तीए, ठाणेणं, कम्मेणं, सुचरियफलणेव्वाणमुत्तिमग्गेणं अप्पाणं भावमाणे विहरइ. -आयारंगसुत्त. अटारसमो पाढो णायपुत्ते अरहा केवलीएवं वा विहरमाणस्स जे केइ उवसग्गा समुप्पजिम्-दिव्वा वा, माणुस्सा वा, तेरिच्छिया वा; ते सव्वे उवसग्गे समुप्पण्णे समाणे, अणाइले, अव्वहिते, अदीणमाणसे, तिविहमण-वयण-कायगुत्ते सम्म सहइ, खमइ, तितिक्खइ, अहियासेइ. तओ णं स० भगवओ महावीरस्स एतेणं विहारेणं विहरमाणस्स बारस वासा वितिकंता: तेरसमस्स वासस्स परियाए वमाणस्स जे से गिम्हाणं दोच्चे मासे, चउत्थे पक्खे वइसाहसुद्धे-तस्स णं व० सुद्धस्स दसमीपक्खेणं, सुव्वएणं दिवसेणं, विजएणं मुहुत्तेण, हत्थुतराहिं णक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए भियगामस्स णगरस्स बहिया-णदीए उज्जुवालियाए उत्तरे कूले, सामागस्स गाहावइस्स कढकरणसि वेयवत्तस्स (?) चेइयस्स उत्तरपुरस्थिमे दिसीमाए सालरुक्खस्स अदूरसामंते, उक्कुडुयस्स गोदोहियाए आयावणाए
SR No.536287
Book TitleJain Yug 1984
Original Sutra AuthorN/A
AuthorMohanlal Dalichand Desai
PublisherJain Shwetambar Conference
Publication Year1984
Total Pages622
LanguageGujarati
ClassificationMagazine, India_Jain Yug, & India
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy