________________
જેનયુગ
ભાદ્રપદ-આશ્વિન ૧૯૮૩ चिंता समुप्पन्ना-को मे गणहरो होज्ज ? त्ति. ताहे अप्पणो गणे, समणसंघे य सबओ उवभोगो कओ, न दीसइ कोइ अव्वोच्छित्तिकरो. ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे नगरे सेज्जंभवं बंभणं जन्नं जयमाणं पासइ. ताहे रायगिहं नगरमागंतूण संघाडयं वावारेइ-जनवाडं गंतु-भिक्खट्टा धम्मलामेह, तत्थ तुज्झे पडिसेहिज्जिहिह. ताहे तुझे भणिज्जह-"अहो कष्टं तत्त्वं न ज्ञायते " ते य साहुणो तत्थ गया जाव पडिसेहिया. तओ तेहिं भणियं-" अहो ! कष्टं तत्त्वं न ज्ञायते " तेण य सेज्जंभवेणं दारमूले ठिएण तं वयणं सुयं, ताहै सो विचिंतेइ-एए उवसंता तवस्सिा असंतं न वयंति त्ति काउं अज्झावगसगासं गंतुं भणइ-किं तत्तं ? ति. सो भणइ-वेदास्तत्वम्, ताहे सो असि कड़िऊण भणइ-सीसं ते छिंदामि, जइ मे तुमं तत्तं न कहेसि. तओ अज्झावओ भणइ-'पुन्नो में समओ' भणिअमेयं वेयत्थे 'शिरश्छेदे तत्वं कथनीयम्, ' तो संपयं कहयामि जं एत्थ तत्तं-एयस्स जूयस्स हिट्ठा सवरयणामयी अरहओ पडिमा, सा वुच्चइ, तो अरहओ धम्मो तत्तं ति. तओ सिज्जभवो जिणपडिमादसणेण पडिबुद्धो-उवयारि'त्ति अज्झावगस्स पाएसु पडिऊण जन्नवाडोवक्खरंच दाउणं निग्गओ. साहुणा गवसमाणो गओ य आयरियसगासं, आयरियं, साहुणो य वंदित्ता भणइ-मम धम्मं कहेह. ताहे आयरिया उवउत्ता-जहा इमो सो त्ति. ताहे आयरिएहि साहुधम्मो कहिओ. तं सोउं सो पवइओ-चोद्दसपुबी जाओ..
-समणमुत्तवृत्ती. बारसो पाढो
गणिपिडगं नमो तेसिं खमासमणाणं, जेहिं इमं वाइयं दुवालसंग गणिपिडगं भगवंतं. तं जहा:आयारो, सूयगडो. ठाणं, समवाओ, वियाहपन्नत्ती, नायाधम्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदसाओ, पण्हावागरणं, विवागसुर्य, दिहिवाओ, सबहिं पि एयंमि दुवालसंगे गणिपिडगे भगवंते समुत्ते सअत्थे, सगंथे, सनिज्जुत्तिए, ससंगहणिए जे गुणा वा, भावा वा अरहंतेहि भगवंते हिं पन्नत्ता वा, परूविया वा-ते भावे सद्दहामो, पत्तियामो, रोएमो, फासेमो, अणुपालेमो.
-समणमुत्तवृत्ती. तेरसमो पाढो
आवस्सयकित्तणा एसा खलु महव्वयउच्चारणा कया, इच्छामो सुत्तकित्तणं काउं-नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छबिहमावस्सयं भगवंतं. तं जहाः-सामाइयं, चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं, सबहिं पि एयंमि छविहे आवस्सए भगवंते समुत्ते, सअत्थे,