________________
પ્રાકૃત-પાઠાવલી
" जं दुक्कडं ति मिच्छा तं चैव निसेवइ पुणो पावं । पञ्चखमुसावाई मायानियडीपसंगो य ॥ ११
-
-- समणसुत्तघुसी.
नवमो पाढो खामणं
इच्छामि खमासमणो ! अब्भुट्टिओ मि अभिंतरपक्खियं खामेउं पन्नरसहं दिवसाणं, पन्नरसहं राईणं जं किंचि अपत्तियं, परपत्तियं-भत्ते, पाणे, विणए, वेयावच्चे, आलावे, संलावे, उच्चासणे, समासणे, अंतरभासाए, उवरिभासाए - जं किंचि मज्झ विणयपरिहीणं हुवा, बायरं वा तुब्भे जाणह, अहं न याणामि तस्स मिच्छामि दुक्कडं.
आरिए उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया सव्वे तिविहेण खामेमि ||
सव्वस्स समणसंघस्स भगवओ अंजलिं करिअ सीसे । सव्वे खमावइत्ता खमामि सव्वस्स अहयं पि ॥ सव्वस जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो । सव्वे खमावइत्ता खमामि सव्वस्स अहयं पि ॥ खामि सहजीवे सव्वे जीवा खमंतु मे मत्ती मे सबभूवेरं मज्झं न केणइ ॥
३७
→परिकमणसुतं.
दसमो पाढो नमोकारो
नमो त्थु ते सिद्ध ! बुद्ध ! मुत्त! नीरय ! निस्संग ! माणसूरण ! गुणरयणसागर ! मन्त- ममेय ! नमो त्थु ते महइमहावीर - वद्धमाणसामिस्स-नमो त्थु ते भगवओ ।
--समणसुतं.
एगारसो पाढो सिज्जंभवो
वृद्ध माणसामिणो चरमतित्थयरस्स सोसो तित्थसामी सुवम्मो नाम अणगारो आसि. तस्स वि य जंबुनामो तस्स वि य पभवो तस्सऽनया कयाई पुञ्चरत्तावरत्त समयम्मि