________________
જનયુગ
ભાદ્રપદ-આધિન ૧૯૮૩ माहिज्जतिः-अम्मापिउसंतिए-'वद्धमाणे,' सहसमुदिए 'समणे' भीमभय-भैरवं उरालं अचेलयं परीसह सहइ त्ति कट्ट देवेहिं से णामं कयं 'समणे भगवं महावीरे'. समणस्स भगवओ म० स्स पिता कासवगोत्तेणे; तस्स णं तिण्णि णा० ए०:-'सिद्धत्थ-' इति वा, 'सेज्जंस' इति वा, 'जसंस' इति वा; स० भ० म० अम्मा वासिहगोत्ता, तीसे णं ति० णा० ए०:'तिसला' ति वा, 'विदेहदिण्णा' ति वा, "पियकारिणी' ति वा; स० भ० म० पित्तियए 'सुपासे' कासवगोत्तेणं; जेट्टे भाया 'गंदिवद्धणे' का०; जेट्टा भइणी 'सुदंसणा' का० भन्जा 'जसोया' गोत्तेण कोडिण्णा; धृया का० तोसे णं दो णाम एवं:-'अणोज्जा' ति वा, 'पियदसणा' ति वा; नत्तुई कोसियगोत्तेण; तीसे णं दो णाम० एवं:-'सेसई' ति वा, 'जसवती' तिवा.
सोलसमो पाढो
- अम्मापियरो समणस्स णं भगवओ महावीरस्स अम्मापियरोपासावचिज्जा समणोवासगा यावि होत्या वे णं बहूई वासाई समणोपासगपरियायं पालयित्ता, छण्हं जीवनिकायाणं संरक्खणनिमित्त आलोइत्ता, निंदित्ता, गरहित्ता, पडिक्कमित्ता अहारिहं उत्तरगुणपायच्छित्तं पडिवज्जित्ता कुससंथारं दुरुहित्ता भत्तं पञ्चक्खाइंति. अपच्छिमाए मारणंतियाए सरीरसंलेहणाए सुसियसरीए कालमासे कालं किच्चा, तं सरीरं विप्पजहित्ता-अच्चुए कप्पे देवत्ताए उववण्णा; तओ णं आउक्खएणं, ठिइक्खएण चुए, चवित्ता महाविदेहे वासे चरिमेणं उसासेणं सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति, परिणिव्वाइस्संति-सव्वदुक्खाणं अंतं करिस्सति.
-आयारंगसुत्तं. सत्तरसमो पाटो
अभिनिक्खमणं ते णं काले णं, ते णं समए णं, स० भ० म० णाये, णायपुत्ते, णायकुलणिवत्ते, विदेहे, विदेहदिण्णे, विदेहजच्चे, विदेहसूमाले; तीसं वासाई 'विदेह' त्ति कटु अगारमझे पसित्ता, अम्मापिऊहिं कालगएहिं समत्तपइण्णे, चिच्चा हिरणं, चि० मुवणं, चि० बलं, चि० वाहणं, चि० धण-कणय-रयण-संतसारसावदेज, विच्छड्डेत्ता, विगोवित्ता, विस्साणित्ता, दायारेसु णं दायं पज्जाभातित्ता, संवच्छरं दाणं दलइत्ता, जे से हेमंताणं पढमे मासे, पढमे पक्खे मग्गसिरपहले. तस्स णं मग्गसिरबहुलस्स दसमीपक्खे णं हत्युत्तराहिं णक्खत्तण