________________
“જનયુગ ૨. સંસ્કૃત છાયા
( छायाअर - पं. लालचंद्र भगवानदास गांधी ) सिद्धार्थ महानर राजवंशसरो - राजहंस ! मुनि राजहंस ! | त्रैलोक्यनाथ ! जय दीर्घबाहो ! जय चरम जिनेश्वर ! वीरनाथ ! ॥ १ ॥ तब मज्जनं ये जिन ! कुर्वन्ति भव्यास्ते प्राप्नु - वन्ति सपदं नाथ ! सर्वो । उच्छिन्न रौद्रदारिकन्द ! प्रणतामरवृन्द ! जिनेन्द्रचन्द्र ! || २ || साधन्या पुण्या सुकृतार्था वीर ! श्री त्रिशलादेवी या उदरे धीर ! उत्पन्नः सकलत्रैलोक्यनाथस्त्वं गुणगणरत्नानां सलिलनाथः || ३॥ सुरशिखरिणि मिलिताश्चतुःषष्टिरिन्द्रा जन्मक्षणे तत्क्षणं तव जिनेन्द्र ! केयूर - मुकुट - कटिसूत्र - हार - चलकुण्डमण्डिता भक्तिसाराः ||४|| निजनिजविशेषपरिवारयुक्ता उल्लसितचारुरोमाञ्चगात्राः । क्षीरोदधिक्षीरभरपूरितैः शतपत्रविधानविभूषितैः ॥५॥ मणि - कनक - रत्नगणनिर्मितैः कलशैविशालैः सुनिर्मलैः ! तव मज्जनं सज्जन विहित तोषम् ॥६॥ कल्याणवल्लिकृत परमपोषमागमविधानेन कृत्वा कोषम् । विरचयन्ति सुरेश्वराः सकलास्तत्र सम्पूर्ण - पुण्यभावनाकृतार्थाः ॥ ७ ॥ वररम्भा - तिलोत्तमा अप्सरसो नृत्यन्ति भक्तिभरनिर्भराः ।
ડ્રેટ
ચત્ર ૧૯૮૩
गायन्ति तार- हारोज्ज्वलानि तव चरितानि - जिनवर ! निर्मलानि ॥ ८ ॥ वाद्यन्ते का बुक (?) कांस्यताल - ताल - त्रिवलिहुडुक (?) सुरवरविमानानि मह ( ही ) मण्डले ते प्रवरयानानि ॥९॥
दीप्यन्ते तानि
जय जय रवं केsपि कुर्वन्ति देवा योजितकरसम्पुटाः कुर्वन्ति सेवाम् । केऽप्यष्ट वरमङ्गलानि तव पुरतः कुर्वन्ति कृतमङ्गलानि ॥ १० ॥ मन्यन्त आत्मानं सुकृतार्थ पुण्यं तत्र सकलसुराधिपाः सुकृतपूर्णाः । यत् स्नापितोऽद्य श्रीत्रिजगन्नाथो निर्वापित. भव्यभवदहनदाहः ॥ ११ ॥ कल्याणत्रल्ल्युल्लासकन्दस्त्रैलोक्य परमानन्दचन्द्रः ।
ससम्भ्रमं सुराः कुर्वन्ति नृत्यरङ्ग; जन्मक्षणस्तव जिन ! जयतु चङ्गः ||१२|| जन्माभिषेकं कृतत्रिजगच्छ्रेयसं भविजन निर्नाशितपापलेपम् |
तत्र कुर्वन्ति देवदेवेन्द्रन्दा असुरेन्द्राः फणीन्द्राः सज्योतिषेन्द्राः || १३ ॥ यथा मेरावरेश्वरा मज्जनं कुर्वन्ति तव वीर ! गिरिधर ! दुःखतर्जनम् । शब्दसुविदग्धास्तथा कुर्वन्ति ये साम्प्रतं सूत्रविधिना तु ते लभन्ते परमं पदम् ||१४|| श्री महावीरदेवजन्माभिषेकः कृतिरियं श्री जिनेश्वरसूरीणाम् ।