________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨થાવલોકન
अन्धकारो निर्जनोऽहं
शारदीया चन्द्रिका त्वम् ॥
निर्भयो वन्यः शुकोऽहं
पंजरस्था सारिका त्वम् । जीर्णदेहोऽहं रसालो
हे प्रिये! नवमालिका त्वम् ॥
આમાં માધવે સિદ્ધિનાં જે શિખરો સર કર્યા છે, તે બેનમૂન છે. (७) उण्ट्र : (५. ३५-38 ) मान ६५ ट भने अपूर्व छ.
म --
उष्ट्रस्य जीवनरेखा रणम् । उष्ट्रस्य लग्नस्थाने सूर्यातपः। उष्ट्रस्य अष्टमस्थाने मृगतृषा । कोरे.
(८) द्वीपपंचाशिका (५. 3७-४०)मांना थेमना२४पने साथ
(स) द्वीपोऽपि कारागार:
किन्तु तस्य भित्तयो जलानाम् । लोहादपि दुर्भद्या (दुर्भचतरा) नाम ॥
(स) खजु रच्छायाऽङगुष्ठ मुखे निवेश्य
स्वपिति द्वीप: जलपर्यंकिकायाम् ॥
(७) दीपदंड-दीपप्रकाशस्य
वर्तुलं भवति लक्ष्मणरेखा दीपकुटिरं परितः । तत्र निषीदति रात्रिः ॥
मा प्रथम माधुनि: सस्कृत अव्य-
सभा " गज्छतः स्खलन"-ये न्याये सभु ક્ષતિઓ અને મુદ્રણદો રહી જવા છતાં આપણે કહી શકીએ કે
'एको हि दोषो गणसंनिपाते निमज्जतीन्दोः किरणेविका
પરંતુ ભવિષ્યમાં કવિ ચીવટ રાખીને આવી ક્ષતિઓ ટાળશે તેવી અપેક્ષા રાખીએ,
For Private and Personal Use Only