________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(૧૦) શાકુન્તલમાં શકુંતલા માટે ગૌતમી શાંત્યુદક લાવે છે. અથર્વવેદમાં શાંત્યુદકનો વિધિ છે. કૌશિક સૂત્રમાં
तेनो संह छ. નોંધ : આ લેખમાં કાલિદાસ ગ્રન્થાવલી, સં. રેવાપ્રસાદ ત્રિવેદીનો આધાર તથા ઉદ્ધરણો લેવામાં આવ્યા છે.
પાદટીપ यदैव पूर्वं जनने शरीरं सा दक्ष शेषात् सुदती ससर्ज । तदा प्रभृत्या वियुक्तसङ्गः पति पशूनामपरिग्रहोऽभूत् ॥ (कु. १/५३) रघु. १/१ उमारूपेण य ये यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टलुमयस्कान्तेन लोहवत् ।। (कु. २/६०) उभ एव क्षमे वोढुमुभयो/जमाहितम् ।
सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम || (कु. २/६०) ४A. निवातनिष्काम्पप्रदीप (कु. ३/४) ५. कपालनेत्रान्तरलब्धमार्गे ज्योतिपरोहैरूदितैः शिरस्तः ।
मृणालसूत्रधिकसौकुमार्यबलस्य लक्ष्मी ग्लपयन्त्यः ।। (कु. ३/५०) विदि तं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः ।। ननु मूतिभिरष्टाभिरित्थं भूतोऽस्मि सूचितः ।। (कु. ६/२६) कु. ८/१८, ७७
७A. 'तं मातरो देवमनुव्रजन्त्यः ।' (कृ. ७/३८) तासां च पश्चात् कनकप्रभानां काली कपालाभरणा चकासे । (कु. ७/३९)
तयोरुपर्यायतनालदण्डमाघत्त लक्ष्मीः कमलातपत्रम् । (कु. ७/८९) १०. द्विधा प्रयुक्तेन व वाङ्मयेन सरस्वती तम्मिथुनं नुनाव ।
संस्कारपूतेन वरं वरेण्यं वधूं सुखं ग्राह्यानिबन्धनेन । (कु. ७/९०) "नोर्ध्वमीक्षणगतिर्न चाधो नाभिताफ न पुरतो न पृष्ठतः । लोक एव तिमिरौधवेष्ठिता गर्भवास इव वर्तते निशि ॥" "शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् । सर्वमेव तमसा समीकृतं धिक् महत्त्वमसता हतान्तरम् ॥" (कु. ८/५६, ५७) रक्तभावमपहाय चन्द्रमा जात एव परिशुद्धमण्डलः । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरादया । (कु. ९/६५) संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्वमादत्स्व... ।। (रघु. ५/५७) १४. रघु. १५/३१
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्मलुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तनाविव ॥ (रघु. ११/९) १६. तथापस्मृश्य पयः पवित्तं सोमाद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ।। (रघु. ५/६०) १७. भोः तिरस्करिणीगर्वित । मदीयं शस्त्रं वा त्वा द्रक्ष्यति । शाकु. ६, पृ. ५३८ १८. विक्रमो. अंक १, पृ. ३४१
१८. विक्रमो. पृ. ३५७ २०.. विक्रमो. पृ. ३५६
२१. शाकु. अंक ७५, पृ. ५५१-५५२
उ.
કાલિદાસની કૃતિઓમાં મન્નતન્ન
For Private and Personal Use Only