________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४. वा(?)णीनां वरं । यो वेदांतगिरा सुरासुरनरैः सिदोरगर्मीयते । सोऽय श्री वरदाप्रमोदसुमुख: पाया.
दिमां वापिका [म् ॥*] २ ॥*] रत्नाकराणां सरिता त्रि५. लोकी जलाशयानामधिपः प्रचेता: यादोगणैः सेवितपादपीठः । सद्वापिका रक्षतु कल्पमेक' [म्*] [1]
३[1] स्वेदोद्भिजजरायुजामण्डजैर्जीवन बहूपजीव्यते पयः । ते६. न सार्द्धमुपनीयते वरं सन्मनो जगति नामि वा परं [म्*।।] ४ [*] सत्यादि त्रियुग(गे)षु सत्यतपसा
प्राणंति वै जन्तवः । सवृन्वेदाकलावधर्म-बहुले सत्यार्थभावे किल प्राणाकेवलमेकमन्नमुद जीवानुरूप श्रित्यस्तु इति श्री। सुकृतिः परावरगुरोरंशः किल प्राणदः ॥] ५*1] अन्नदाच्छतगुणाधिक वरो वारिदः खलु निगद्यते बुधः । द्वित्रिर्दिताहारापि विनान्न जाड्यसा जीव्यते न घटिकां विनोदक (कम् ) [*] ६ [*] अपारसंसारतरोः फलं वै यः । मानुष्यजन्मचिरार्दिता धर्मार्थधीयो यतते स धर्मा यन्माघपुण्य मयि सिद्धिरस्ति [*] ७
निर्ममे भुवनभूषण द्वयं काशिका च नगरं तथा शिवः । यत्र लघुवसतिन केदारम दिरेऽपि च निजे नरं लभेत् [||*] ८ [*] लिंगकोटि परिप्रार्थित पुरा अर्थ
पुरतोर्थका१०. दिमिरूपास्यते च यत् । सृष्टितोऽपि किल पूर्वनिर्मित नाम वृद्धनगरं ह्यतो लभेत् [[*] ९ [-]
... दृष्ट: कदाचिद्रहसि प्रियायाः प्रिय वचः श्री गिरिशो बभाषे । मृडानि ११. देहि द्विजपुङ्गवेभ्यश्चैक' पुरं ब्रह्मसुतात्मजेभ्य: [[*] १० [*] तमाह पश्चागिरिराजपुत्रीयमेकदंतो
जगदेकबंधो(वन्द्यो) स्वय महमदपुरं द्विजन्मान् विभावनीभूत्य च देहि तेभ्यः [*] ११ [*] इति प्रियाया वचनात्प्रतीतोऽमृतः समानीयमु - - -णा
जलानि पूज्यानि पुरं स्वकीय तृतीयनेत्रण प्रयोज सर्वान् [*] १२ [*] नगरे गंगाधरो वीरा१३. सीन्मुदिता तदानीं हरस्य हर्षात् सहसा कृत इति द्विजां । हि पदा -- नुजाया: स्वयं ददौ ।
तन्नगरं गिरीशः [*] १३ [*] ईश्वरोऽयं सह वीक्ष्य वाडरानग्निहो१४. त्रमखसाधनाद्यतान् । अहितस्तशनशो विनिर्ममे वाडवां वस --- कारिण: [*] १४ [*] ते
सत्यशीला मुनयो वदान्या मान्यां जनानामधिकगुणैश्च आ१५. शीभिरेषां द्विजपुगवानां बभूव रादाः किल कोटि प्रथा [*] १५ [*] कोऽय कस्मिन्नपि चेश्वरेण
नित्य । प्रतिनगरसमस्त भुजगमायां किल तमासी१६. द्विमृश्य निर्वासितमाद्रोः [*] १६ [*] गगास्तट परेऽपि च सार - - - - -पि क्षुद्रागरुहातट वै
कोऽपि स्थितो भूभागद्वारमध्यभूमि श्रीकाश्यां जन्मस ताप हत्री ॥ १७ ॥ १७. तेषां सुशू ट्रान्वय भूषणानां यज्जन्मना सद्गुणिजां भुविमुख्या गुरु सजने वसाना महानथेष्टतम कुलीना:
॥ १८ ।। सारदन विप्रान्वया सदा१८. केन साकष्टिना वीक्ष्य निवासभूमिपुण्यप्रदेशेषु विप्रा गोविलोकित मेषमती तट तु ॥ १९॥
प्राचीपवित्रां वहति तु यत्र । श्री माधवस्तिष्ठति यत्र सा१९. क्षात् तीर्थ त्रिलोक्यां प्रथित'(म्) ॥ २० ॥ पुराणस'सेवना जन्मकृतार्थ - - - स भावडग्राम
निवासशील: श्रेष्ठी सदा सदा साह जग(य)सिंघः स्थित: चकाराऽत्र निदेशवती देव
મોજની વાવનો અપ્રગટ શિલાલેખ, વિ. સં. ૧૫ર૦].
[1१५
For Private and Personal Use Only