________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ભારતમાં કોઈપણ જગ્યાએ આનું આલેખન થયાનું જાણમાં નથી. તેથી આ શિવવિવાહને લગતુ અનુપમ અદ્વિતીય વિરલ શિલ્પ ગણાય.
અહીં પ્રસ્તુત પાવાગઢના તેમજ અમદાવાદનાં શિલ્પમાં લગ્નની ચોરીનું સ્વરૂપ જોતાં ૧૧મી સદીના (પાવાગઢ) શિપમાં એને પ્રારંભ થતે અને અમદાવાદના આ ૧૩ મી સદીના પૂર્વાર્ધના શિલ્પમાં એનો પૂર્ણ વિકાસ થતે નજરે પડે છે.
ગુજરાતમાં લગ્નની ચોરીની રચના કરવાની પરંપરા ઓછામાં ઓછી એક હજાર વર્ષ જેટલી જૂની છે એ બાબત આ શિલ્પો ઉપરથી નિશ્ચિત કરી શકાય છે. ૧૫
પાદટીપ १. T. A. Gopinath Rao, Elements of Hindu Iconography, Vol. II
pt. I, p. 337 २. Ibid., p. 343 3. ४. मा. हवे, “शुरातनु' भूतिविधान', पृ. २८० ૪. ઉ. એ શાહ, શિલ્પકૃતિઓ”, “ગુજરાતને રાજકીય અને સાંસ્કૃતિક ઇતિહાસ, ગ્રંથ ૪ (સેલંકી
क्ष)", ५ ५१७, ५४ ३१, पाति ७३ ५. ४. मा. हवे, उपयु, पृ. २४०; . शाल, उपयु, पृ. ५७ १. T. A Gopinath Rao, op. cit, p. 339 ७. Ibid., p. p. 342 f. ૮. આ વિધિ ઉત્તર ભારતમાં અને મહારાષ્ટ્ર તેમજ મધ્ય ભારતમાં અદ્યાવધિ પ્રચલિત છે. ८. T. A. Gopinath Rao., op. cit., p. 338 १०. २४६पुराण, भालेश्वर-मा२-13, अध्याय २५; कथ्यतां तात गोत्र स्वं कुलं चैव विशेषतः ।।
कथयस्य महाभाग इत्याकर्ण्य वचस्तथा ॥ सुमुखो विमुखः सद्यो ह्यशोच्यः शोच्यतां गतः ॥७०।। एवंविधःसुरवरैऋषिभिस्तदानीं गंधर्वयक्षमुनिसिद्धगणस्तथैव ॥ दृष्टो निरुत्तरमुखो भगवान्महेशो हास्यं चकार सुभशं त्वथ नारदन ॥७१।। वीणां प्रकटयामास ब्रह्मपुत्रोऽथ नारदः ।। तदानीं वारितो धीमान्वीणां मा वादय प्रभो ॥७२।। इत्युक्तः पर्वतेनैव नारदो वाक्यमब्रवीत् ॥ त्वया पृष्टो भवः साक्षात्स्वगोत्रकथनं प्रति ।।७३।। अस्य गोत्र कुलं चैव नाद एव परं गिरे ।। नादे प्रतिष्ठितः शंभु दो ह्यस्मिन्प्रतिष्ठितः ।।७४।। तस्मान्नादमयः शंभर्नादाच्च प्रतिलभ्यते ।। तस्माद्वीणा मया चाद्य
वादिता हि परंतप ।।७५।। ११. शिव महापुराण, २६ सहित, पावती 43, अध्याय ४८; स्वगोत्र कथ्यतां शम्भो प्रवरश्च कुलं
तथा ।। नाम वेदं तथा शाखां माकार्षीस्समयात्ययम् ॥७॥ ब्रह्मोवाच ॥ इत्याकर्ण्य वचस्तस्य हिमाद्रेश्श करस्तदा ।। सुमुखाविमुखः सद्योऽप्यशोच्यःशोच्यतां गतः ॥८॥ एवंविधस्सुरवरमुनिभिस्तदानीं गंधर्वयक्षगणसिद्धगणैस्तथैव ।। दृष्टो निरुत्तरमुखो भगवान्महेशोऽकार्षीस्सुहास्यमथ तत्र स नारदत्वम् ॥९॥ वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद ॥ शिवेन प्रेरितस्तत्र मनसा शंभुमानसः ॥१०॥ तदा निवारितो धीमान्पर्वतेन्द्रेण व हठात् ॥ विष्णुना च मया देवमुनिभिश्चाखिलस्तथा ॥११॥ न निवृत्तोऽभवस्त्वं हिं स यदा शंकरेच्छया ॥ इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥१२॥
...शिवो नादमयः सत्त्यं नादश्शिवमयस्तथा । उभयोरतरं नास्ति नादस्य च शिवस्य च ॥२८॥ सृष्टी प्रथमजत्वाद्धि लीलासगुणरूपिणः ॥ शिवान्नादस्य शैलेंद्र सर्वोत्कृष्टस्ततस्स हि ॥२९॥ अतो
हि वादिता वीणाप्रेरितेन मयाद्य वै ॥ सर्वेश्वरेण मनसा शंकरेण हिमालय ॥३०॥ ११.२]
[सामीप्य :
ोप२, '८७ थी भाय', १४८८
For Private and Personal Use Only