SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir @GOOGLEAROOF6@@@@@GAG@@GG666@6 (9) श्रीमहावीरप्रार्थनाशतकम् कर्ता-स्व. पंडित हरगोविंददास त्रिकमदास शेट GODDDDDDDDDDDDRODDDDDDDDARD DIODOARDHYME DDDDDDDDDDDE विद्यामनिरवद्यां वा, विषयान् विषसंनिभान् । शिष्टानिष्टां प्रतिष्टां बा, मार्गये न तवाग्रतः ॥ ४९ ।। याचे तु केवलं नाथ !, कृपां तव कृतांजलिः । ययैकयैव किं किं न, कामगव्येन लभ्यते ।। ५० ।। सुदुस्तरोऽपि संसारसागरपारग! प्रभो! । गोष्पदेन समानः स्यात्, करुणा चेद् भवेत् तव ।। ५१ ।। कृपामृतेन सिंचेश्चेत् , चित्ते मे शुभधीलताम् । समत्वकुसुमं मुक्तिफलं, सद्यो ददीत सा ।। ५२ ॥ करुणावारिणा देव !, बुद्धिं शुद्धी करोषि चेत् । भवेऽत्र मे भवेन्मुक्ति, पदवी न दवीयसी ।। ५३ ।। क्लेशगर्नाकुले नानामतान्धतमसावृते । मुक्तिमार्गे सुखं यायां, त्वत्कृपादीपिकाऽस्ति चेत् ॥५४॥ वामाः कामादयस्त्रातः, शत्रवः प्रभविष्णवः । कथं स्युर्मयि नाथाऽहं, चेत् त्वत्कारुण्यवर्मित: ॥५५।। अध्यात्मभावना पद्मोल्लासो मानसुमानसे ।। ममाहन्ननिशं स्तात्, त्वत्करुणारुणरश्मिभिः ॥ ५६ ।। त्वत्कृपाशारदज्योत्स्ना भगवन् ! मम मानसें । वर्षन्ती साम्यपीयूषं, पापतापमपास्यतु ॥५७ ॥ यथा साम्यसुधापाने निरतः सन्निरन्तरम् । पापव्यापारतो नाथ, विरत: स्यां तथा कुरु ।। ५८ ।। भगवन् ! प्रशमं यान्तु, शिववम नि गच्छतः । . अन्तरायकरास्ते मे, आन्तरा अरयोरयात् ॥ ५९ ।। कोपो लोपकरः शान्तेर्गुणोद्यानदवानलः । सापराधेऽपि मा मून्मे, त्वत्वचमा ध्यायतो हृदि । ॥६०॥ मानो विनयमूलस्य, यो धर्मस्यापि मर्मभित् । हृदये मे कदापीश!, प्रवेशं लभतां न सः ॥ ६१ ॥ DDODOOOOOADEDDOEDOOOODODDOOOOOOODSOMEO (क्रमशः) GOOGHDAGOGER (४८) BOBBEDGEBERGE For Private And Personal Use Only
SR No.533871
Book TitleJain Dharm Prakash 1957 Pustak 073 Ank 08
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1957
Total Pages20
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy