________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रण
:: श्री
घम
२०
इत्थं प्राप ' महातपा' बिरुदकं श्रीपातसाहर्मुखात्, यः श्रीमद्विजयादि देवसुगुरुः सोऽयं सदा दीप्यताम् । श्रीश्रीवल्लभपाठकेन कविना व्यावणितं सर्वतः,
श्रोतृश्रोत्रसुखप्रदं सुविशदं सत्योक्तितः सर्वदा ॥ તપાગચ્છની પટ્ટાવલીના અનુસંધાનમાં વિર્યદેવસૂરિ સંબંધે ગુણવિજયે જે હકીકત ઉમેરેલી છે તેમાં વિજયદેવમૂરિને જહાંગીરે “મહાતપા” બિરૂદ આપ્યું તે સંબંધમાં એવું જણાવ્યું છે કે –
ततोऽन्यदा श्रीमंडपाचले श्री अकब्बर पातिशाहपुत्र जिहांगीर श्री सलेमशाहिः श्रीसूरीन् स्तम्भनतीर्थतः सबहुमानमाकार्य गुरूणां मूर्ति रूपस्फूर्ति च वीक्ष्य वचनागोचरं चमत्कारमाप्तवान् । ततः समये श्रीगुरुभिः समं धर्मगोष्टीक्षणे विचित्रधर्मवाता पृष्दवा साक्षाद् गुरुस्वरूपं निरुपम दृष्टा च स्वपक्षीयैः परैः प्राक़ किंचिद् व्युग्राहितोऽपि शाहि सदा तत्पुण्यप्रकर्षण हर्षितः सन् श्रीहीरसूरीणां श्रीविजयसेनसूरीणां च पट्टे एत एव पट्टधराः सर्वाधिपत्यभाजो भवन्तु, नापरः कोऽपि कूपमण्डूकमाय इत्यादि भूयः प्रशंसा सृजन् 'जिहांगीरीमहातपा' विरुदं दत्तवान् अनुज्ञापितयांश्च तपागच्छथावकेन्द्र! चन्द्रपालादीन् यदस्मदीयदक्षिणीय महावाद्यवादनपूर्वकं गुलन स्वाश्रयं प्रेषयन्तु यथा युप्मद् गुरून् वयमपि गवाक्षस्था निरीक्ष्य हृष्टा भवामः । इत्यादि वचनोत्साहितैस्तै राजमान्यसंधैदाक्षिणात्यमालवीयसंधैश्च तथा महोत्सवाः कृता यथा तपागच्छसंघमुखे पूर्णिमाऽवतीर्णा अन्येषां च गुरुद्विपां मुखेऽमावास्येति । किं बहुना यथा पुराऽकव्वरेण श्रीहीरसूरयस्ततोऽप्याधिक्येन श्री विजयदेवसूरयः शाहिजिहांगीरेण सन्मानिता इति।
એ જ ગુણવિજયે વિજય પ્રશસ્તિ કાવ્યની ટીકા સં૦ ૧૬૮૮ માં પૂરી કરી તેની પ્રશસ્તિના પદ્યમાં આ સંબંધી ટૂંકમાં જણાવ્યું છે કે
श्री मण्डपे मण्डपाद्रौ दृष्ट्वा यगृपमद्भुतम् । श्रीअकबरभूशकसू नुः शाहिः सलेमराट् ॥ तपागच्छश्रावकेन्द्रचन्द्रपालादिसाझिकम् । 'महातपा जिहांगीरी' विरुदं दत्तवान् मुदा ॥
પ્રતિમા લેખોમાં– આરાસણ તીર્થને સં૦ ૧૬૭૫ ના પ્રતિષ્ઠા લેખમાં (જિ. ૨, નં. ર૭) નીરધીવર સિભાગ્યભાગ્યાદિ ગુરુગુણરંજિત “મહાતપા” બિરૂદ ધારક ભટ્ટારક એવું, પાલીના સં૦ ૧૬૭૭ ના લેખમાં (જિ૦ ૨, નં. ૪૩૮) “જહાંગીર
For Private And Personal Use Only