________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवप्रहाश
जलमंदिरमां सात्त्विक कल्लोल.
( प-मा. श्री. अपडीया-सीसी सीटर.. ) ( अनुसंधान पृट ७५ थी )
॥ २ ॥
अपारघोरसंसारनिमग्नजनतारक !; किमेष घोरसंसारे नाथ ते विस्मृतो जनः । सद्भावप्रतिपन्नस्य तारणे लोकबान्धव !; त्वयास्य भुवनानन्द ! येनाद्यापि विलम्ब्यते । आपन्नशरणे दीने करुणामृतसागर ; न युक्तमीदृशं कर्तुं जने नाथ भवादृशाम् । भीमेऽहं भवकान्तारे मृगशावकसन्निभःः विमुक्तो भवता नाथ ! किमेकाकी दयालुना । इतश्चेतश्च निक्षिप्तचस्तरलतारकः; निरालम्बो भयेनैव विनश्येऽहं त्वया विना । अनन्तवीर्यसम्भार ! जगदालम्वदायक # विधेहि निर्भयं नाथ ! मामुत्तार्य भवाटवीम् । न भास्कराते नाथ ! कमलाकरबोधनम् ; यथातथा जगन्नेत्र त्वदृते नास्ति निरृतिः । किमेष कर्मणां दोषः किं ममैव दुरात्मनः; किं चास्य इतकालस्य किं वा मे नास्ति भव्यता ? ॥ ८ ॥ किंवा सद्धतिभिर्या सद्भक्तिस्त्वाये तादृशी; निश्चलायापि संपन्ना न मे भुवनभूषण ! | लीलादलीत निःशेषकर्मजाल ! कृपापर 1; मुक्तिमर्थयते नाथ ! येनावापि न दीयते । स्फुटं च जगदालम्ब ! नाथेदं ते निवेद्यते; नास्तीह शरणं लोके भगवन्तं विमुच्य मे । त्वं याता त्वं पिता बन्धुत्वं स्वामी त्वं च मे गुरुः; त्वमेव जगदानन्द ! जीवितं जीवितेश्वर ! ..
॥ ११ ॥
॥ १२ ॥
For Private And Personal Use Only
॥ १ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
॥ ९ ॥
॥ १० ॥