SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश. ततः प्रसनहदया गुरवस्तेच्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग । ग्राहयन्ति तपार्जनोपायं महायत्नेन । यत जो नाः सद्धर्मसाधनयोग्यत्वमात्मनोऽनिलषद्भिवद्भिस्तावदिदमादौ कर्तव्यं नववियत सेवनीया दयालुता । न विधेयः परपरिजवः । मोक्तव्या कोपनता । वजनीपो उर्जनसंसर्गः । विरहितव्यालिकवादिता। अन्यसनीयो गुणानुरागः । न कार्या चौर्यबुधिः। त्यजनीयो मिथ्यानिमानः । वारण यः परदारानिसारः । परिहर्तव्यो धनादिगर्वः। विधेया खितनुःखत्राणेना । पूजनीया गुरव । वंदनीया देवसवाः । सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः। अनुवर्तनीयो मित्रवर्गः । न नापणीयः परावर्णवादः। गृहीतव्याः परगुणाः । सजनीयं निजगुण विकत्यनेन । स्मर्तव्यमणयोऽपि सुकृतं । यतितव्यं परार्थे । संलापणीयः प्रयमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः। न विधेयं पसोयट्टनं । नवितव्यं सुवेपाचारैः । ततो भविष्यति जवतो सर्वझसधर्मानुमनपोत्यः । नपमितिनवप्रपञ्चा कथा. Its २६ मुं. शन. सवत् १८६७. १८३२. स. १२ मो. परिग्रह निषेधक पद. રાગ બિહાગ, (माया सभी३, माया भोयतुर सुरत--राणे) લાલ નિવારીએ રે, લેબે સગુણ પામે નાશ એ આંકણી લભી પરની થાપણ રાખી, આળ ચાર શિર નાખે; પર ધન ડરવા કરે પ્રપંચ, કુડ તેલે કુડ ભાખે. લેન. ૧ રમત રદ્ર યાને લે જન, જરા ન બેસે સુખે; જ્યાં બહુ લેબી મુર્ખ વસે ત્યાં, ધૂર્ત મરે નહિ ભુખે. લેભ૦ ૨ કે પુત્ર ને પિતા લોશી, બાંધવ સ્વજન સંબંધી; નરપત વગડે હે લાભથી, લેભ પાપની સધી. લેભ૦ ૩ For Private And Personal Use Only
SR No.533309
Book TitleJain Dharm Prakash 1910 Pustak 026 Ank 12
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1910
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy