SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org પુસ્તક ૫ સુ श्री जैनधर्मप्रकाश. जो जन्याः प्रविशतान्तरङ्गराज्ये प्रथममेव प्रष्टव्या गुरवः । सम्यगनुष्ठेयरू दुपदेशः । विधेयाहिताग्निनेवास्तपचर्या । कर्त्तव्यं धर्मशास्त्रपारगमनं । विमर्श यस्तात्पर्येण तदावार्थः । जनयितव्यस्तेन चेतसोऽष्टम्नः । अनुशीलनीया शास्त्रे ययोक्ताः क्रियाः । पर्युपासनीयाः सन्तः । परिवर्जनीयाः सततमसन्तः रक्षणीयाः स्वरूपोपमया सर्वजन्तवः । जाषितव्यं सत्यं सर्वभूतहितमपरुषमन तिका परीक्ष्य वचनं । न ग्राह्यमणीयोऽपि परधनमदत्तं । विधेयं सर्वासामस्मरणमसंकल् मनमन जिनापणं च. स्त्रीणां । कर्तव्यो वहिरङ्गान्तरङ्गसङ्गत्यार विधातव्यो ऽनवरतं पञ्चविधः स्वाध्यायः । F Acharya Shri Kailassagarsuri Gyanmandir उपमितिनवप्रपंच. भा. स. १८६६. शाडे १८३१. ११. हितशिखामण भावना. पूर्व पड़ता. (उडमानी देशी. ) મ કર હેા જીવ પર તાત દિનરાત તું, આપણા વાંક નયણે ન દેખે; 'તિલ સમ પારકા દાષ હાવે જિકે,તેહ કરી દાખવે મેરૂ લેખે. મ કર૦૧ । ४३ परतली अतिहि निहा घशी, ते तो तेनेो भेा धोवे; તાસ ઉજ્જવલ કરેપિડ પાપે ભરે, મૂઢ તે માનવી સુગુણુ ખવે, બહુલ મચ્છ૨પણે ગુરૂ તજી પરતણા, સત અણુસત જે દાષ ભાખે; આપણા જીવડા તેહ મૂરખપણે, ગજપરે નિજ શિરે ધૂળ નાંખે. द्राय साइर सरस वस्तु सवि परिहरी, डा बेभ त्यांच शुं भेव भूःथे; निवडी तेम गुणु अडि छोडी झरी, वित्तमे परतथा द्वोष गुथे. * पारा व्यवगुवाह १ तलना हाथा २ पोताना सात्माने पाप-भजथी मेला हरेः छे, ૩ જે પરના છતા કે છતા દોષને દાખવ્યા કરે છે, वडा नानउडा भरना होपने भे३ समान महोटा से छे. For Private And Personal Use Only સ કર૦:૨ भ ६२० 3 સ કદ ૪
SR No.533297
Book TitleJain Dharm Prakash 1909 Pustak 025 Ank 11
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy