________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
નયચક્રના સંક્ષિપ્ત પરિચય.
નયચક્રની અને આ. શ્રીમલ્લવાદિની જે વિશિષ્ટતા તથા મહત્તા ઉપર વર્ણવવામાં આવી છે તે બધું વર્ણન ટીકાના આધારે જ મુખ્યતયા હાઇ ટીકા અને ટીકાકારના સંબ ંધમાં પશુ યથાયોગ લાગુ પડે:જ છે એટલે એની પુનરુક્તિ નથી કરતા.
टीआर..
100
आसीद् दिन्नगणि क्षमाश्रमणतां प्रापत् क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिर्भृशम् । बोढा शीलभरस्य सच्छ्रुतनिधिर्मोक्षार्थिनामप्रणी
ज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १॥
इति नियमभङ्गो नाम नवमोऽध्यायः श्रीमल्लवादिप्रणीत नयचक्र टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणदृग्धायां समाप्तः या प्रहारना नवमा आशने अंत આવતા સંધિવાકયના આધારે ગ્રંથકારનું સિંહસૂરિ નામ જણાય છે. પરંતુ મારી સંભાવના छेडे सहीं शुद्ध शब्द सिंहसूर छे भने टीडीआर' सायुं नाम सिंहसूर ०४ होवु हाये. મારી આ સભાવનાના મુખ્ય આધાર તત્ત્વાર્થસૂત્રના ટીકાકાર આ॰ શ્રીસિદ્ધસેનગણિએ
ટીકાને અ ંતે આપેલી નીચે મુજબની પ્રસ્તિ છે.
यत्र स्थितं प्रवचनं पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगणसम्प्रदेयं जिनेन्द्रवस्त्राद् विनिष्क्रान्तम् तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूरतां
नाना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्
भव्यानां शरणं भवौघपतनक्शार्दितानां भुवि ॥ ३॥ निर्धूततमः संहति-रखण्डमण्डलशशाङ्कसच्छाया ।
अद्यापि यस्य कीर्तिभ्रमति दिगन्तानविश्रान्ता ॥ ४ ॥ शिष्यस्तस्य बभूव राजि ( ज ? ) कशिरोरत्नप्रभाजालकव्यासङ्गाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः । भास्वामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाप्रेसरः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २ ॥
૧૩૫