________________
Shri Mahavir Jain Aradhana Kendra
૧૩૪
શ્રી આત્માનંદ પ્રકાશ :
આમાં કાંઇ નવુ છે એમ કહેવાના આશય નથી, પણ શાબ્દિક દૃષ્ટિએ જોતાં હીંચકાતુ જે સુદર દૃષ્ટાંત આપવામાં આવ્યું છે તે તેા ખૂબ જ ગમી જાય તેવું છે.
www.kobatirth.org
ટૌકામાં આવતી કેટલીક આગમિક હકીકતા એવી છે કે ઉપલભ્યમાન આગમિક સાહિત્યમાં પણ અત્યારે ભાગ્યે જ જોવામાં આવે છે. આવા એક બે ઉદાહરણા આપું છું. આશા છે કે આગમરિસકાને એ ખૂબ જ ગમી જશે.
" योनिप्राभृतादिभ्यश्च अन्यथैव सर्वयोन्युत्पत्तयः । द्विविधा योनियोनिप्राभृते ऽभिहिता, सचित्ता अचित्ता च । तत्र सचित्तयोनिद्रव्याणि संयोज्य भूमौ निखाते दन्तरद्दितमनुष्य सर्पादिजात्युत्पत्तिः, अचित्तयोनिद्रव्ययोगे च यथाविधि सुवर्ण रजतमुक्ताप्रवालाद्युत्पत्तिरिति । [ पा० १२६ ]
:9
66
Acharya Shri Kailassagarsuri Gyanmandir
सुषमसुषमायां सुषमायां सुषमदुःषमायां च अत्रैव भारते क्षेत्रे देवलोकवद् ( भावभेदाः ) भवन्ति - प्रतनुक्रोध - मान-माया - लोभाः प्रजाः, स्वादु - सुरभिजला चतुरङ्गुलहरित - तृणा निम्नोन्नतवर्जिता भूमिः । ......तथा दुःषमसुषमायां सुखदुःखसमत्वाद् भूयिष्ठसुखत्वाच्च मनुष्यलोकवद् भावभेदाः । दुःषमायाम् आहार-भय-मैथुन - परिग्रहसंज्ञाप्राचुर्याद् अधर्मकर्मोमार्गस्थानभूयिष्ठत्वाच्च तिर्यग्लोकवत् । दुःषमदुःषमायां नरकलोकवद् दुःखैकरसत्वात् । यथा कृत-त्रेता-द्वापर-कलियुगसंज्ञाविभागेषु व्याख्याविकल्पमात्रभेदेषु युगेषु || " [ पा० १३६ ].
66
......
असजातीयेत्यादि यावद् अस्मान् प्रति भवन्तमि[ति ? ] | अथावधारितार्था एते लध्वाद(दि ? दयो ? ) हेतवो गुर्वाद्यसजातीयलक्षणव्यावृत्तार्थविषयाः, ततस्तेषामसजातीयलक्षणव्यावृत्तार्थविषयताया विशेष हेतोः पक्षधर्मतैव मूलतस्तत्रास्मान् प्रति तावदपक्ष धर्मत्वम् । तद्यथा - ' णिच्छयओ सत्त (व्व) लहुं 'ति गाथा |
निष्कृष्य - अवधार्य चयतः - ज्ञानतः परमार्थनयतो वा सर्वथा लघु सर्व वा लघु न विद्यते, तथा सर्वगुरु द्रव्यं परमाणुद्धिप्रदेश (द्य ? ) संख्येयान्तानां केषाञ्चिद् अनन्तप्रदेशानां च स्कन्धानां शेषद्रव्याणां च अगुरुलघुत्वात्, ततः परम् आपेक्षिकलघुगुरुपरिणामित्वात् ।
व्यवहारनयेन तु युज्यते लघुत्वं गुरुत्वं वा, अन्योऽन्यस्माद् लघुर्गुरुर्खेति । वातं राति इति वातराः, बदरप्रमाण ( णा: ?) बादरा वा स्कन्धाः स्थूला इत्यर्थः ।
6
'ण इतरेसु' न ( ने) तरेषु, प्रागुक्तपरमाण्वादिषु सूक्ष्मेष्वगुरुलघुत्वमेवेत्यर्थः ॥ १ ॥ अन्त्यतः गुरुतायामित्यादि । निरपेक्षैकान्तगुरुतायाम् एतदेव 'पतेत्' पवन ( पतन ) क्रियमेव स्यात्, न तिष्ठेत् न ऊर्ध्वं गच्छेत्, गुरुत्वात् ।
"
[ पा० १८९ ]
આવા અનેક પાઠ છે. જો એના પૃથક્ સ ંગ્રહ કરવામાં આવે તે એક નાની પુસ્તિકા થાય એટલા છે.
For Private And Personal Use Only