SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રીમદ્ વિજ્યહીરસૂરિ ગુણાષ્ટકમ. ५ । श्रीमद्दीलिपतेरकब्बर धराधीशस्य सम्बोधकं, ___ ज्ञानेन प्रबलेन लोकविदिताऽमारिप्रवृत्त्युद्यतम् । सर्वोपद्रवदारणकविलसद्बुद्धिप्रभावं सदा, सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽऽनन्ददम् ॥ ३॥ दीनानाथ जनोपकारकरणेऽनिर्विएणमूर्वितले, __ तीर्थानां शिवदायिनां शुभवतां सत्कर्मणां रक्षकम् । सद्विद्याधनधारकं हतधियां मोहान्धतावारकं, सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽऽनन्ददम् ॥ ४॥ सम्यग्धमेमहालयस्य विधिना नित्यं समारम्भकं, सच्चारित्रगरिष्टविष्टरगतं नित्यप्रमोदप्रियम् । पूजाधरणीभृतां भयहरं संसारभाजां नृणां, __सूरीन्द्रं गुरुवर्यहीरविजयं वन्देमुदाऽऽनन्ददम् ॥५॥ शान्ता शान्तमनल्पधैर्यमचलं चारित्र भारोद्वहे, ____ सङ्घ क्लेश निवारकं यमवतां धौरेयमुग्रौजसम् । श्रीमतीर्थकरानुशासनमिदं संदीपितं येन तं, सूरीन्द्रं गुरुवर्य हीरविजयं वन्दे मुदाऽऽनन्ददम् ॥६॥ सर्वक्षमापतिमौलिलालितपदाम्भोज प्रभा भासुरं, __ स्वर्गङ्गोज्ज्वलकीर्तिदीपितजगद्धामानमापद्धरम् । भक्तानामभयप्रदं मुनिगणैरासेवना यत्सदा, सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽऽनन्ददम् ॥ ७॥ पूज्यानां प्रवरं प्रशस्तचरितं निर्मत्सराणां सतां, नित्यं संस्मरणीयशीलविभवं सर्वोपकारक्षमम् । निर्वृत्तस्वपरार्थबुद्धिविषयं निर्मानमोहोदये, सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽऽनन्ददम् ॥ ८ ॥ प्रीतेनाऽजितसागरेण गुणतः श्रीसद्गुरूणां हृदि, सूरीन्द्रेण विर्निमितां स्तुतिमिमां यः संस्मरेद्भावतः। सोरं मानवतां विधाय सफला स्वर्गापवर्गाद्भवां, सम्पत्तिं लभते क्रमेण दलितासत्कर्मकोटिर्नरः ॥९॥ = = = = = === = = For Private And Personal Use Only
SR No.531312
Book TitleAtmanand Prakash Pustak 027 Ank 03
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1929
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy