SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૫૮ શ્રી આત્માનંદ કાકા. - - - -- - - - - - - जगतने यु. ચક્ષાદિ દેવતાઓના ઉપસર્ગો સહ્યા. वंश दीपायो. तपश्चर्याथी भेनि न्या. वस्तु मात्र ज्ञान प्राश्यु. રસાતળને પવિત્ર કીધી. તેત્રીશ ક્રોડ દેવતાઓને ચકિત કર્યા. छेवटे अक्षय५६ सीबु. भाट “ महावीर स्वामी यवत परते छ." શાહ. છગનલાલ નાનચંદ નાણાવટી. Avy२-३न्य. - - बनानासानालाबाजानाजानानासान श्रीमज्जगद्गुरु विजयहीरसूरि गुणाष्टकम् ॥ जत्राबालात्रालालानालाबालाजलालाबालाल ( शार्दूलविक्रीडितव्रतम् ) श्रीमद्भारतभूमिदीव्यतिलक संवेगरंगोत्सुकं, ___ सत्तत्त्वार्थविवेचकं विदलिताऽनङ्गप्रतापं क्षणात् । सिद्धान्तार्थसमूहरम्यसरितामेकं महापर्वतं, सूरीन्द्रं गुरुवयहीरविजयं वन्देमुदाऽऽनन्ददम् ॥ १ ॥ भव्याम्भोज गणप्रबोधतरणिं कारुण्यवारिनिधि, मित्राऽमित्रसमं समानहृदयं सर्वस्वधर्मिष्वपि । हिंसाहिंसनतत्परं गुणरतं पाखण्डसंभेदकं, सूरीन्द्रं गुरुवर्यहीरविजयं वन्देमुदाऽहर्निशम् .. २ ।। For Private And Personal Use Only
SR No.531312
Book TitleAtmanand Prakash Pustak 027 Ank 03
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1929
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy