________________
भास्कर
तच्चूर्ण रूपिणं सुतं समादाय पुनस्ततः ॥४॥ नवसार' क्षिपेत् सार्धनिष्कमात्रं ततः पुनः । प्रथमं नवसार ं तु चूर्णयित्वाथ भस्मकं ॥५॥ विचूर्ण्य मेलनं कृत्वा काचकूप्यां प्रपूरयेत् । कूपीद्वारं तु वध्नीयात् खच्या सूत्रेण बंधयेत् ॥६॥ द्वार विहाय संपूर्य मृदा सम्यक् प्रलेपयेत् । हंड्यामथ च बालुक्या चतुरङ्गुलमात्रकम् ॥७॥ प्रपूर्य कूपिमूर्धानमूर्ध्वं कृत्वा तिपेदथ । शेषं बाल्लुकयापूर्य चतुरङ्गलसंमितं ॥ ॥ ऊर्ध्वदेशं शरावेण समाछाद्याथ लेपयेत् । संधि मृदा गढ़' यत्ताच्चुल्ल्यामारोप्य यंत्रकम् ॥१॥ दिवारात्रिं पचेद्धीमान् चाग्निं तत्क्रमवृद्धिना ? | ज्वालयेन्निर्निमेषेण पारदं च परिक्षयेत् ॥१०॥ दृढ़ कर्पूररूपेण रसः कर्पूरतां व्रजेत् । मेहानां विशति हन्यात् चतुराशीतिवातजान् ॥११॥ स्फोटं श्वासं च कासं च पांडुं प्लीहं हलीमकम् । संधिशोफे क्षीणबले संधिवाते कफग्रहे ॥१२॥ अर्दिते पक्षघाते च हनुवाते गलग्रहे । चित्तभ्रमे भग्नकामे निःप्रतीते तुनीहते ॥ १३ ॥ श्वेतकुष्ठे ददुरोगे प्रदातव्यं भिषग्वरैः । गुंजामात्रमिदं खादेत् -- शर्करामधुनाथवा ॥१४॥ दुग्धं सेब्यं दिने तस्मात् द्राक्षाखर्जूरकं तथा । नागं नारिकेलं च कदलीफलकं तथा ॥ १५॥ तकसारः प्रदातव्यः रसे च कुपिते तथा ।
योगोऽयं प्रयुक्तः स्यात् पूज्यपादेन स्वामिना ॥१६॥
टीका - सुद्ध पारा ८ तोला लेकर तैयार रक्खे, फिर सेंधा नमक और फिटकरी दोनों का शुद्ध कर क्रम से ८ तोला और १६ तोला लेकर दोनों चूर्ण कर जंबोरी नींबू के रस में मर्दन कर लुगदी बनावे और फिर उस लुगदी में उस पारे का मिला देवे फिर एक पक्का हंडी में कपड़मिट्टी करके उसके भीतर उस लुगदी का रख कर ऊपर एक सरावा ढांक कर पकी कपड़मिट्टी करे और उसको १२ प्रहर तक आंच देवे और ठंढा होने पर ऊपर लगा