________________
भास्कर
भाग २] ८६ पार्श्वनाथ-धातु-८ अं0-"सं० १५३४ वर्षे फाल्गुण सुदी ८ भौमे श्रीमूलसंधे सा०
बड़ भार्या ब्रह्मदेवी......” १. पार्श्वनाथ-धातु-७ अं0-"सं० १५४८ श्रीमूलसंघे श्रीभुवनकीर्ति दीक्षिता गोलसिंगारी
श्रार्या ज्ञानश्री नित्यं प्रणमंति।" ११ आदिनाथ समवशरण यक्षयक्षिणो-सहित-धातु-२५-अं०-ॐ संवत् १४५० वर्षे वैशाप
सुदी १२ गुरौ श्री चाहुवानवंशहु शेषय प्रकाशनमार्तण्ड सारच विक्रमन्य श्रीमत सरूप भूपग्वान्वय मुंडदेवात्मजस्य भूवशक्रस्व श्रीसुवर नृपतेः राज्ये वर्तमान श्रीमूलसंघ भ० श्रीप्रभाचंद्रदेव तत्पदे श्रीपमनन्दि देव तदुपदेशे गोलाराडान्वये
......इत्यादि। १२ पार्श्वनाथ-धातु-३ अं०-"सं० १५०२ वैसाख सुदी १।" ६३ " " " "
१६ पार्श्वनाथ-धातु-८ अं०-"सं० १५१५ वर्षे माघ सुदी ५ भौमे श्री मूलसंघ सरस्वती
गच्छे भ० जिनचन्द्रदेव गोलाराडान्वये सा० अभू भार्या हदो......" ... ६७ पार्श्वनाथ-धातु-७ अं0-लेख लुप्त हो या। १८ पार्श्वनाथ-धा-८ अं० -- "सं० १५३१ फाल्गुण सुदो ५......" .. १६ श्रादिनाथ समवशरण यक्षयक्षिणी सहित-धातु-१६ अं०-"सं० १९२६ वै० सुदी ७ बुधे
श्रीकाष्ठासंघे भ० श्री मलयकीर्ति भ० गुणभद्राम्नाये अग्रोस्कान्वये मित्तल गोत्र प्रादि। १०. संभवनाथ-धातु-१६ अं:-समवशरण-लेख नहीं । १०१ आदिनाथ समवशरण यक्ष-धातु-१८ अं०-"सं० १५३१ फाल्गुण सुदी ५ शुक्रे श्री
काष्ठासंघे भ० गुणभद्राम्नाये जैसवाल सा० काल्हा भाषी जयश्री आदि।" १०२ नेमिनाथ-धातु-३ अं०-लेख पढा नहीं गया । १०३ पार्श्वनाथ-धातु--३ अं0- "सं० ११०४" १०४ अर्हत् तीन खगासन-धातु-३ अं०-"सं० १५१५...... १०५ पार्श्वनाथ-धातु-११ अंक-"सं० १९५७ वै० सुदी १२ सोमवासरे...मूलसंघे दिगम्बरानाए
श्रीकुंदकुंदाचार्योपदेशात् भोगांवनगरे बढ़ेलवाल वंशोनवे गिरधारीलाल बनारसी
दास प्रतिष्ठितम् नित्यं प्रणमंति कटरा पञ्चीलाल"। १०६ अजितनाथ-श्वेत पा०-२८ अं०-"श्रीशुभ संवत्सरे नृपति विक्रमादित्य राज्यस्थ सं०
१५०५ शाके १५६३ फाल्गुन सुदी सोमवासरे श्रीमयणपुरि पातिसाह श्री मत्साहजहां राज्ये प्रवर्तमाने श्रीमूलसंधे गच्छे म० श्रीमजिनप्रभसूरि तेतो भ० श्री जिनभान......"