________________
प्रशस्ति-संग्रह
(सम्पादक-के भुजबली शास्त्री)
(१) ग्रन्थ नं० १६६
न्याय-मणिदीपिका (कागज पर नागराक्षर में)
रचयिता
विषय-न्याय
भाषा-संस्कृत चौडाई-७ इंच
लम्बाई-३ इंच
पत्रसंख्या--१६४
मंगलाचरण श्रीवर्धमानमकलङ्कमनन्तवीर्यमाणिक्यनन्दियतिभाषितशास्त्रवृत्तिम् । भक्त्या प्रभेन्दुरचिता(?)लघुवृत्तिदृष्टया नत्वा यथाविधि वृणोमि लघुप्रपञ्चम् ॥ ॥
मदानमरुन्नीतं मलमत्र यदि स्थितम् ।
तनिष्काभ्यार्मिवत्सन्तः प्रवर्तन्तामिहाधिवत् ॥२॥ इह हि खलु सकलकलङ्कविकलकेवलावलोकनविमललोचनावलोकितलोकालोकपरमगुरुवीरजिनेष्वररुविरमुखसरसीरुहसमुत्पन्नसरस्वतीसरसानवरतस्मरणावलोकनसल्लापदत्त. चित्तवृत्तिः। र लराजाधिराजपरमेश्वरस्य हिमशीतलस्य महाराजस्य महास्थानमध्ये निष्ठुरकष्टवादसौष्ठवदुष्टसौगतान् चटुलघटवादादिपटिष्ठतया तारादेवताधिष्ठितदुर्घटघटवादविजयेन राज्ञा सभ्यैः सभासद्भिश्च परिप्राप्तजयप्रशस्तिः सकलतार्किकचूडामणिमरीचिमेचकितरुचिररुविचकवकायमानचरणनखरो भगवान् भट्टाकलङ्कदेवो विश्वविद्वन्मण्डलहृदयाहादियुक्तिशस्त्रेण जगत्सद्धर्मप्रभावमबूबुधत्तमाम्। तदनु बालाननुजिघृक्षुरक्षयगुणोऽक्षुण्णमोक्षलक्ष्मीकटाक्षविक्षेपनिदानपरीक्षादक्षो गुणमणिवृन्देन भव्यवृन्दमानन्दयन्माणिक्यनन्दिमुनिवृन्दारकस्तत्प्रकाशितशास्त्रमहादधेरुद्धृत्य तवगाहनाय पोतोपमं परीक्षामुखनामधेयमन्वर्थमुव्हलपकरणमारषयन्मुदा तदनु तत्प्रकरणस्य विशिष्टतमोऽतिस्पष्टं मृष्टगीः प्रभागन्द्रभट्टारकर प्रमेयकमलमार्तण्डनामवृहद्वृत्ति चरीकरीतिस्म। सद्वृत्तिनन्याय