________________
भास्कर
माग २
ते पात्रदानानि जिनेन्द्रपूजाः शीलोपवासानपि चिन्वते च । न्यायेन कालादसतीश्वरोपभोगस्य शर्मानुभवन्ति चाक्षम् ॥४॥ कर्तुतपः संयमदानपूजास्वाध्यायमप्याश्रितचारुवार्ताः। ते तद्भवं श्रीजिनसूक्तशुद्धया पक्षादिभिश्वाघलवं क्षिपन्ति ॥५॥ त एव मान्या भुवि धार्मिकौघा धर्मानुरताखिलभन्यलोकैः। सुधानुरक्ता ह्यनुरागसूतिमाधारपानेष्वपि तन्वतेऽस्याः ॥६॥ इत्युक्तमाप्तादिकसत्स्वरूपं संतृण्वतोऽव दृढा रुचिः स्यात् सज्ञानमस्याश्चरितं ततोऽस्मात्कर्मक्षयोऽस्मात्सुखमप्यदुःखम् ॥७॥ प्राप्तादिरूपमितिसिद्धमवेत्य सम्यगेतेषु रागमितरेषु च मध्यभावम् । ये तन्वते बुधजना नियमेन तेऽर्हद्दासत्वमेत्य सततं सुखिनो भवन्ति ॥८॥
इत्यर्हदासकृतभव्यकण्ठाभरणस्य पञ्चिका समाप्ताभूत्। . इस "भव्यकण्ठाभरणपञ्चिका” के कर्ता कविवर अर्हद्दासजी हैं। अभी तक इनके तीन ही प्रन्थ उपलब्ध हुए हैं। बल्कि प्रस्तुत कृति को छोड़ कर शेष दो ग्रन्थ-पुरदेवचम्पू" तथा "मुनिसुव्रतकाव्य' प्रकाशित हो भी चुके हैं। पहला ग्रन्थ "माणिक्यचन्द्र जैनप्रन्थमाला" बंबई से और दूसरा "मुनिसुव्रतकाव्य" संस्कृत हिन्दी-टीका-सहित “जैनसिद्धान्तभवन" आरा से। इनकी कविता के बारे में यहाँ पर मैं विशेष कुछ न लिख कर सहृदय पाठकों से "मुनिसुव्रतकाव्य" को ही साद्यन्त एक बार पढ़ जाने का अनुरोध करता हूं। हमारे अर्हदास जी गद्य-पद्य दोनों के सिद्धहस्त लेखक हैं। आपकी सभी रचनायें माधुर्य पार प्रासादादि काव्योवितगुणों से ओतप्रोत हैं । ___ आप विद्वद्वर आशाधर जी के शिष्य हैं। यह बात आपकी तीनों कृतियों के निनलिखित अन्तिम पद्यों से स्वयं सिद्ध होती है :
मिथ्यात्वकर्मपटलैश्विरमावृते मे युग्मे दृशोः कुपथयाननिदानभूते । पाशाधरोक्तिलसदञ्जनसंप्रयोगैः स्वच्छीकृते पृथुलसत्पथमाश्रितोऽस्मि ॥
(मुनिसुव्रतकाव्य) सूत्यैव तेषां भवभीरवो ये गृहाश्रमस्थाश्चरितात्मधर्माः। त एव शेषाश्रमिणां सहायाः धन्याः स्युराशाधरसूरिवर्याः ॥
(भव्यकएठाभरपञ्चिका) मिथ्यात्वपंककलुषे मम मानसेऽस्मिन् आशाधरोक्तिकतकप्रसरः प्रसन्ने । उल्लासितेन शरदा पुरुदेवभक्तया तश्चम्पुदम्भजलदेन समुज्जजम्भे ॥
(पुरुदेवचम्)