________________
किरण ३ ]
(६) ग्रन्थ नं० २१२
लम्बाई—८। इञ्च
ग्रन्थावतरण
प्रशस्ति-संग्रह
अलंकार - संग्रह
कर्त्ता - अमृतनन्दयोगी
विषय - अलङ्कार
भाषा संस्कृत
चौड़ाई —४॥ इञ्च
मङ्गलाचरण
जगद्वैचित्र्यजननजागरूकपदद्वयम् ।
अवियोग रसाभिज्ञमाद्यं मिथुनमाश्रये ॥१॥ तदुल्ला सरसाकारां तत्त्वकैरवकौमुदीम् । नमामि शारदां देवीं नामरूपाधिदेवताम् ॥२॥
२३
पत्त्रसंख्या – १०४
उद्दामफलदां गुर्वीमुदधिमेखलाम् (१) । भक्तिभूमिपतिः शास्ति जिनपादाब्जषट्पदः ॥३॥ तस्य पुनस्त्यागमहासमुद्रबिरुदाङ्कितः । सोमसूर्यकुलोसा महितो मन्वभूपतिः ॥४॥ स कदाचित्सभामध्ये काव्यालापकथान्तरे । अपृच्छदमृतानन्दमादरेण कवीश्वरम् ॥५॥ वर्णशुद्धिं काव्यवृत्तिं रसान् भावाननन्तरम् । नेतृभेदानलङ्कारान् दोषानपि च तद्गुणान् ॥६॥ नाट्यधर्मान् रूपकोपरूपकाणां भिदालप्सि (?) । चाटुप्रबन्धभेदांश्च विकीर्णस्तत्र तत्र तु ॥७॥ सञ्चित्यैकत्र कथय सौकर्याय सतामिति । मया तत्प्रार्थितेनेत्थममृतानन्दयोगिना ||||| तत्त्रान्तरेदितानर्थान् वाक्यान्यैव क्वचित् क्वचित् । सञ्चित्य क्रियते सम्यक् सर्वालङ्कारसंग्रहः ॥६॥
X
X
X