________________
किरण २] प्रतिमा-लेख-संग्रह
१३ ३ अर्हत् तीन-(खगासन)-धातु-२४ अं० - "सं० १४३७ वैसाख सुदी १० बुधे काष्ठासंधे
भ० गुणभद्र जैसवाल सा० सूर्यचन्द्र भार्या नैमा पुत्र श्रवण नैमा कारितम् ।" ४ अर्हत् तीन-धातु-४ अं०-"सं० १५०२।" ५ पार्श्वनाथ-धातु-७ अं०-"सं० १५०२ वर्षे वैसाख सुदी ३ श्रीमूलसंधे भट्टारक श्रीजिनचन्द्र
पाकुलिया गोत्र साहु प्रमसी तत्पुत्र राजदेव नित्यं प्रणमंति ।" ६ महावीर समवशरण-धातु-११ अं०-"सं० १५०३ मागसिर सुदी ४ श्रीमूलसंघे भ०
श्री पद्मनंदि देवा.........।" ७ चंद्रप्रभ-श्वेत पाषाण बजनेवाला-३२ अं0-"संवत् १५०६ वर्षे ज्येष्ठ सुदी ११ शुक्र
काष्ठासंघे श्रीकमलकीर्ति देव तदाम्नाये सा० थिरू स्त्री भानदे पुत्र सा० जयमाल जाल्हणते
प्रणमन्ति महाराज पुत्र गोशल ।" ८ शांतिनाथ-श्वेत पा०-३६ अं0-"सं० ११०६ वर्षे चैत्र सुदी १३ रविवासरे श्री मूलसंधे
भट्टारक श्रीपद्मनंदि देवतत्प? श्रीशुभचंद्रदेव तत्प' श्रीजिनचंद्रदेव श्रीद्धौपेग्रामस्थाने महाराजाधिराज श्रीप्रतापचंद्रदेव राज्ये प्रवर्तमाने यदुवंशोलंबकञ्चुकान्वये साधु श्ची उद्धर्णस्तत्पुत्र असौ तस्य भार्या मूंगा तत्पुत्र संघाधिपति बधे भार्या मूला पुत
भोजराज तिन जिनबिंब प्रतिष्ठापए ते नित्यं प्रणमंति ।" । १ अर्हत् तीन (खगासन)-धातु-१० अं:-"सं० १५१० माघसुदि १३ सौमे श्रीकाष्ठासंघे आ.
मलयकीर्तिदेवा तयो प्रतिष्टितम् ।" १० महावीर समवशरण यक्षयक्षिणी भामंडल आदि-सहित-धातु-१६ अं०-“सं० १५२० वर्षे
___ आषाढ़ सुदी ७ गुरौ श्रीमूलसंघे भ० श्रीजिनचंद्र तस्पट्ट भ० श्रीसिंहकीर्ति लंबकं.
चुकान्वये अउली वास्तव्ये साहु श्री दिपौ भार्या इंदा सुपुत्र सा० सूर भार्या खेमा
द्वि पुत्र सालव भार्या गेमा सुपुत्र......प्रणमंति इष्टिकापथ प्रतिष्टितं ।” ११ चौबीसी पट-तीन खजासन, शेष पद्मासन-धातु-११ अं०-"सं० १५२५ वर्षे चैतसुदि
५ सोमवासरे काष्टासंघे माथुरान्वये भ० समीरसिंहदेव तस्पट्ट हेमकीर्तिदेव...।" १२ श्रेयांसनाथ-धातु-४ अं०-"सं० १५२५ चैत्र शुक्ल ३ बुधे श्रीमूलसंधे श्रीसिंहकीर्ति
५० ह० पु० बम्बकञ्चकाम्नाये सा० मिण्डे भार्या सोना पुत्र सा. जल्लू भार्या
मना प्रणमन्ति ।" १३ पार्श्व-"सं० १६८८ वर्षे फाल्गुण सुदि ८ श्रीभट्टारक विजयसतित साछीतरतमव ?" : १४ अर्हत तीन (खड्गासन)-धातु-५ अं०-"सं० १५६७......" १५ आदिनाथ-धातु-खगासन-१० अं०-"सं० १६२८ वर्षे फाल्गुण सुदी २ श्रीकाष्ठासंघे