________________
किरण २)
प्रशस्ति-संग्रह
(५) ग्रन्थ नं०३०४
निदान-मुक्तावली
कर्ता-पूज्यपाद (१)
विषय-वैद्यक _ भाषा-संस्कृत चौडाई-८। इञ्च
लम्बाई-१३। इञ्च
पत्रसंख्या
मङ्गलाचरण
(अभाव) प्रथम श्लोक
'रिष्टं दोषं प्रवक्ष्यामि सर्वशास्त्रोषु सम्मतम् ।
सर्वप्राणिहितं दृष्टं कालारिष्टश्च निर्णयम् ॥१॥ मध्य भाग (पृष्ठ ४ पंक्ति ११) पीत्वा जलं यस्य न याति तृष्णा भुक्त्वा भृशं न क्षुदपैति यस्य ।
शक्तिक्षये वाथ सुवर्णनासा मासेऽष्टमे तस्य हि कालमृत्युः॥ खण्डं भवेद्यस्य पदं कदाचित् पङ्काङ्किते वा भुवि पांसुलेपात् ।
. ते सप्तकं (१) मासि विहाय सर्व प्रयाति याम्यं सदनं मनुष्यः॥ अन्तिम भागगुरौ मैने देवेऽप्यगदनिकरैर्नास्ति भजनम् तथाप्येवं विद्या अतिनिगदिता शास्त्रनिपुणः। भरिष्टं प्रत्यक्ष सुभवमनुमारूढसुभगम् विचार्य्यन्तच्छश्वन्निपुणमतिभिः कर्मणि सदा ॥ विज्ञाय यो नरः काललक्षणैरेवमादिभिः। न भूयो मृत्यवे यस्माद्विद्वान्कर्म समाचरेत् ॥
इति पूज्यपादविरचितायां स्वस्थारिधनिदानं समाप्तम्।
इसमें दो ही निदान हैं-(१) कालारिष्ट और (२) स्वस्थारिष्ट ।
इस ग्रन्थ की प्रति मद्रास राजकीय पुस्तकालय में संगृहीत प्रन्थ की प्रति से करायी गयी है।