SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ किरण १] कल्पसूत्रकी एक शचीन लेखक प्रशस्ति ख्याति प्रपन्नो जगतोतलेऽस्मिन् शत्रुञ्जये तोथवरे विभाति यन्नामतस्त्वादिकृतो विहारः ॥७॥ तत्सूनवः साधुगुणैरुपेतास्त्रयोऽपि सद्धर्मपरा बभूवुः तेश्वादिमः श्रीसहजो विवेकी करिधारा विरुदप्रसिद्धः ॥८॥ तदंगभूर्भावविभूषितान्तः सारङ्गसाधुः प्रथितप्रतापः आजन्म यस्याऽभवदाप्तशोभः सुवर्णधारा विरुदप्रवाहः ॥६॥ श्रीसाहणः साहिनृपाधिपानां सदाऽपि सन्मानपदं बभूव देवालयं देवगिरी जिनानामकारयद् यो गिरिशृङ्गतुङ्गम् ॥१०॥ बन्धुस्तृतीयो जगतीजनेन सुगीतकीर्तिः समरः सुचेताः शत्रुञ्जयोद्धारविधि विधाय जगाम कीर्ति भरताधिका यः ॥११॥ यः पाण्डुदेशाधिपमोचनेन गतः परां ख्यातिमतीव शुद्धाम् महम्मदे योगिनिपीठनाथे तत्प्रौढतायाः किमु वर्णनं स्यात् ॥१२॥ सुरत्नकुक्षिः समरश्रियः सा यदुद्भवाः षड्तनुजा जगत्याम् साल्हाभिधः श्रीसहितो हित - स्तेष्वादिमोऽपि प्रथितोऽद्वितीयः ॥१३॥ देवालयैर्देवगुरुप्रयोगाद् द्विबाणसंख्यमहिमानमाप सत्याभिधः सिद्धगिरी सुयात्रां विधाय सङ्घाधिपतेर्द्वितीयः ॥१४॥ यो योगिनीपीठनृपस्य मान्यः स दुगरस्त्यागधनस्तृतीयः जीर्णोद्ध्तेधर्मकरश्चतुर्थः श्रीसालिगः शूरशिरोमणिश्च ॥१५॥ श्रोस्वर्णपालः सुयशो विशालश्चतुष्कयुग्म ४४ प्रमितैरमोघः सुरालयैः सोऽपि जगाम तीर्थं शत्रुक्षयं यात्रिकलोकयुक्रः ॥१६॥ स सज्जनः सज्जनसिंहसाधुः शत्रुञ्जये तीर्थपदं चकार यो द्वयब्धिसंख्ये समये जगत्या जीवस्य हेतुः समभूद् जनानाम् ॥१७॥ स्वमातृकुक्षिप्रभवा मनोज्ञाः सौवर्णपालाः सरिदीश संख्याः । सोलाभिधः प्राथमिकः सुवत्सयोरन्तरालेन दयेन युक्रः ॥१८॥ श्रीसोढलेन्द्रः शुभसामराज एवं महाभूपतिराजमान्यः द्वितीयबन्धोविमलाभिधाना बभूव पत्नी कुलशीलरम्या ॥१६॥ तत्कुक्षिजाः श्रीशिवदत्त श्राद्यः शिवशङ्करश्चापि शुभकरोऽपि क्षेत्र द्वितीये सहजाभिधः श्रीचन्द्रण युक्रो गुणभृद्गुणज्ञः ॥२०॥ दुर्भिक्षकालऽन्नसुभक्षकस्य पतिव्रता साधुशिवङ्करस्य सत्पुत्रपौत्र जयति कृतिज्ञा सद्वल्लभा देवलदेविनाम्नी ॥२१॥ तदङ्गजाः षड्विधधर्मकृत्य परायणाः षट्प्रमिता जयन्ति सुधीवरः श्रीसहितः मुदर्थः श्रीराजनामाभिहितो द्वितीयाः ॥२२॥ श्रीसांगणः साहिसभासुदक्षो हाजाभिधानो हरवासहासः सोमाख्यया सौमगुणो गुणाढ्यो ..... जीयात् सदा जावरनामधेयः ॥२३॥ श्रीसत्यकाहासवरः सभाग्यः संडाभिधः श्रीसुयशो गुणाब्धिः ..::. श्रीवंससंग्रामशिवादयोऽपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.527268
Book TitleAnekant 1949 07
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJugalkishor Mukhtar
Publication Year1949
Total Pages44
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy