SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ४१२ ] अनेकान्त SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEERel पूर्वस्यां दिशि पूर्वमेव पुरुषैः सम्पूज्यते' सन्ततं । स श्रीपार्श्वजिनेश्वरो दृढयते दिग्वाससां शासनम् ।। ८ ॥ यः पूर्व भुवनैकमण्डनमणिः श्रीविश्वसेनाऽऽदरात् निश्चक्राम महोदधेरिव हृदात्सद त्रवत्याद्भुतम् । क्षुद्रोपद्रव - वर्जितोऽवनितले लोकं नरीनर्तयन् स श्रीशान्तिजिनेश्वरो विजयते-दिग्वाससां शासनम् ॥६॥ यौगा यं परमेश्वरं हि कपिलं सांख्या निज' योगिनो बौद्धा बुद्धमजं हरि द्विजवरा जल्पन्त्युदीच्यां दिशि । निश्चीरं वृषलाञ्छनं ऋजुतनुं देवं जटाधारिण निम्रन्थं परमं तमाहुरमलं दिग्वाससां शासनम् ॥१०॥ . सोपानेषु सकष्टमिष्टसुकृतादारुह्य यान् वन्दति सौधर्माधिपतिप्रतिष्ठितवपुष्काये जिना विंशतिः । प्रख्याः स्वप्रमितिप्रभाभिरतुला सम्मेदपृथ्वीरुहि भव्योऽन्यस्तु न पश्यति ध्रुवमिदं दिग्वाससां शासनम् ॥११॥ पाताले परमादरेण परया भक्त्याऽचितो व्यन्तरैर्यो देवरधिकं स तोषमगमत्कस्याऽपि पुंसः पुरा । भूभृन्मध्यतलादुपर्यनुगतः श्रीपुष्पदन्तः प्रभुः श्रीमत्पुष्पपुरे विभाति नगरे दिग्वाससां शासनम् ॥१२॥ स्रष्टेति द्विजनायकैर्हरिरिति .............. .. वैश्रवै बौध्दैर्बुद्ध इति प्रमोदविवशैः शूलीति माहेश्वरैः । कुष्टानिष्ट-विनाशनो जनदृशां योऽलक्ष्यमूर्ति '२ विभुः स श्रीनागहृदेश्वरो जिनपतिदिग्वाससां शासनम् ॥१३॥ यस्याः पाथसि नामविंशतिभिदा पूजाऽष्टधा क्षिप्यते मंत्रोच्चारण - बन्धुरेण युगपन्निर्ग्रन्थरूपात्मनाम् । श्रीमत्तीर्थकृतां यथायथमियं संसंपनीपद्यते सम्मेदामृतवापिकेयमवतादिग्वाससां शासनम् ॥१४॥ स्मार्ताः पाणिपुटोदनादनमिति ज्ञानाय मित्र-द्विषोरात्मन्यत्र च साम्यमाहुरसकृन्नैर्ग्रन्थ्यमेकाकितां । प्राणि - क्षान्तिमद्वेषतामुपशमं वेदान्तिकाश्चापरे'५ तद्विद्धि प्रथमं पुराण-कलितं दिग्वाससां शासनम्। ।१५।। यस्य स्नानपयोऽनुलिप्तमखिलं कुष्टं दनीध्वस्यते सौवर्णस्तवकेशनिम्मितमिव क्षेमङ्करं विग्रहम् । शश्वद्भक्तिविधायिनां शुभतमं चन्द्रप्रभः स प्रभुः तीरे पश्चिमसागरस्य जयतादिग्वाससां शासनम् ॥१६।। शुद्धे सिद्धशिलातले सुविमले पश्चामृतस्नापिते कर्पूरागुरु - कुंकुमादिकुसुमैरभ्यर्चिते सुन्दरैः । १ यः सम्पूज्यते । २ प्रति । ३ निजं परमेश्वरं । ४ ब्रह्माणं । ५ अवस्त्र । ६ प्रति । ७ सन्तीति अध्याहारः । ८ तु पुनः। ६ कस्यचित् । १० सन् । ११ प्रति । १२ सन् । - ० १३ प्रति । १४ स्मृतिपाठकाः। १५ आहुः इति क्रिया अत्रापि योज्या । १६ प्रति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.527261
Book TitleAnekant 1948 11 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJugalkishor Mukhtar
Publication Year1948
Total Pages88
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy