________________
ॐ अहम्
त्व
विश्वतत्त्व-प्रकाशक
वार्षिक मूल्य ५)
एक किरणका मूल्य ॥
नीतिविरोषध्यसीलोकव्यवहारवर्तकः सम्यक् । परमागमस्य बीज भुवनैकगुरुर्जयत्यनेकान्तः।
वर्ष ६ । किरण १०
वीरसेवामन्दिर (समन्तभद्राश्रम ), सरसावा, जिला सहारनपुर आश्विनशुक्ल, वीरनिर्वाण-संवत २४७४, विक्रम संवत् २००५
4 ]
अक्तूबर १९४८
RECEIOMISEDIOMISRO BECOMISEOCERASIDOMARY
मदीया द्रव्य-पूजा
(शार्दूलविक्रीडितम्) ... (१) नीरं कच्छप-मीन-भेक-कलितं, 'तज्जन्म-मृत्याकुलम्, निःसारं प्रतिबुध्य रत्ननिवहं, नानाविधं भूषणम् । वत्सोच्छिष्टमयं पयश्च, कुसुमं घ्रातं सदा षट्पदैः । हृद्य कान्तिसमन्वितं च वसनं सर्व त्वया श्रीपते !" मिष्टान्न च फलं च नाऽत्र घटितं यन्मक्षिकाऽस्पर्शितम्। संत्यक्त प्रमुदा विरागमतिना तत्तम् त्वदनऽधुना 6 तत्किं देव ! समर्पयामि इति मच्चित्त तु दोलायते ॥ यद्याऽऽराध्य ! समर्पयामि भगवन् ! तद् धृष्टता मेऽखिला
(३)
BROGRERWEBAGHESAR
DESegr@MISRO-COMICRO
एतच्चाऽऽहृदि वर्तते प्रभुवर ! क्षुत्त ड् विनाशाच्च ते तस्मान्न्यस्त-शिरोग्र-हस्त-युगलो भूत्वा विनम्रस्त्वहं, न @ नार्थः कोऽपि हि विद्यते रसयुतै-रनादिपानैः सह । भक्त्या त्वां प्रणमामि नाथमसक-लोकैक-दीपं परम् । ६ 6 नो वांछा न विनोदभावजननं नष्टश्च रागोऽखिलः, शक्त्या स्तोत्रपरो भवामि च मुदा दत्ताऽवधानः सदा,
एवं त्वर्पण-व्यर्थता गतगदे, सद्भषजाऽऽनर्थ्यवन् ॥ एतन्मे तव द्रव्य-पूजनमहो ! मोहारि-संहारये ॥ FaceGHSICOMGISTERWEGIASROGRE S S
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org