SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ I.S.S.N. 0971-9024 अर्हत् वचन अक्टूबर-दिसम्बर 99 वर्ष 11, अंक 4 October-December 99 Vol.-11, Issue-4 ARHAT VACANA प्रणतमौलिमणि प्रमाणात के पतनानां पः संस्तुतः सकलातव किलापितं प्रथमंजिले बुरुपाविनापि विधाता मका वकुं गुणागुण समुद्रशशांक कस्ते गुरु प्रतिमाषपात कवातरी मम्बुनिधि मोहनक्तिशान्मुनीश कति शक्ति र विन्तः प्रीत्या त्या वीर्यम मृगेन्द्र नाम्पतिर्फि निशिः परिपालनार्थ अमरीक परविरीतिताम्र चार कुलिकामिकरकहेतु स्वतसस्ततेन भवसन्ततिसंनिव पापणात्क्षयमुपैति रभाजी म.स शेषाशुमन्त्रमिवाका मलेनिनाम मातापितानचे तो रियासती नाते मुक्ताफलभुतिमुपैति नान्दुः आस्तां ततस्तव नमस्तदोषल्या संकथापि जगतां दुरिता निर्हति दूरे किरणः कुरुते प्रभवद्माकरे, जवजानि विकास भासि नालाद्भुतं भुवन भूषण भूतनाथ भूतगुणेभूविभव तमभिष्टुतः तु या भवन्ति तो सुतेन किंवा भून्यानंयहनामांकरोति दृष्ट्वा भव तमनिमेष विलोकनीयं नान्यत्र तोते जनस्य च पापा शशिका घुति दुग्ध सिन्धोः क्षारंगलंजर निर से मैशांत रागरु चिभिः परमाणु मिस्त्वं निर्मा पिताको भवनम एव खलुते मनः प्रथमते समान मनमस्ति व. तेसुरले हारेनिः रामा नजिर नग पोपमानमन्यनेिशा करस्य द्वासरे भवान पाण्डुपलातसम् सम्पूर्ण मण्डलश शाहू कलाकलाप शुभ त्रिभुवनं चिता जगदीश्वर नाथमे के कस्तान्निवारमतिसञ्चरतोय म् चित्रकिमत्र यदि त दशांग नाभिमनायेगः नविका मार्ग कल्पांतकाल मरुता चलिता चले कि मंदरा शिरचलितं कचित वर्जितपूरः कृत्स्नं जगाद करेगोन जातु मारु तो चालता बलानां दीपोप रस्त्वमसि नाथजगत प्रकाश: नास्तं कदाचे दुयासिन राहु गम्यः स्पष्ट करेमि सहसा युगपडा गति नीमो घरोदर नि महाप्रसा वाशिम समुन्द्र निंत्योदय दलित मोहम हान्धकारं नस्य न करिए नाम निभात कान्तिविधातारम् नवतावादुन्मुखे दृद्धितेषतः सुनाथ निष्प शान शालेन जीवलोके कार्यभार नमः ज्ञानं यथाविधि कृता का साहस के महामणिमातियथा महत्व नैवं तुकाच शकले किराणा कुलेपि मन्ये नरं हरिहरात्वता नमः भ भूता भुवनना यः कचिन्मनोहर तिनाथ भवान्तरेपि स्वीणांशतानि शतशो जनयन्ति नान्यास्तंत्वमंज प्रसूता वा दिशो दर्ति मानिसहरन र म पाचयेवादि जनयनिस्फुरदंशुजाल वामामनन्ति मुनयः परमं पुसाराम वर्णतगमः पुरस्तात्वामेन सम्यगुपलभ्यजयन्ति मृत्यु नान्यः शिवः शिवपदस्यमुन्द्र पंथा नामव्ययं विभुमचिय ममयमा वृण रमनन्तमनंग के तुम्यो निद गमनेकमेकज्ञानस्वरुप मतं प्रवदन्तिसन्तः गुरुस्व करत्वात् धातास धीर शिव मार्गनिविधानात्वमेव भगवन् रुषोत्तमनगरभुवनगते रामतुभ्यं नमः शिलामभूषणाय तुभ्यं नमस्त्रि जगतः परमे वराय जिन मनोदशेोषणा कोविस्मयो यदि नाम गुणैर इव स्तवं सीतानेर का सत्यागुनीश दोघे पाविधा श्रयजातर्वैः स्वप्रान्तरेऽ पिन कदाचिद पी सितोसि और शोक तहमति मय्यमा भाति रूपममले भूवतो - तान्तमस्य किरण मस्त मतानं विकारने विवा खोखा विचित्रेभिः सिदं सुलता बितानं गोदार शहर मे कुदावदातचलचामर चारु सोमं विभा ते वपुःकलौता उदघा-झर गरि भारत र गैरविज्ञात भूम कान्तरित भानुकर प्रतापम् कलकर जान विवृद्ध शोभा पचिजगतः परमेस्व सम्भोर ता पूरितदिग्विभागस्त्रैलोक्यलोक शुभम भूतिपदा कमराज जय घोष घोष का मन से दुन्दुमितले यशसः प्रवादी मन्दार सुन्दर मे सुपारी जातिको दृष्टिगन्धोद विन्दुशुभमन्द मरुत्प्रयाता दिव्यादिवः पविचांत तिबो शुभता भूरे बालोकयुतिमतयुतिमा क्षिपन् नो प्रो दिवाकर निरन्तर भूसंपादीया जय पिने शामपिसोय सौम्यां स्वर्गापवर्गाविष्ट सदन तोक्पाः दिव्यध्वमनाते लेशदाय सर्व भाषास्वभाव परिणाम गुणैः प्रयोऽपः "नव पु कान्तीमा भिज्ञत पत्र जिनेन्द्र धुतः पद्मानित विबुधाः परिकल्प इत्थं मया तव विभूत र भूजिनेन्द्र धर्मोपदेश नविनतथापरस्य या दिनकृतः प्रहान्धकारादृतो हास्यविकास नोपि यो त मानिलवलोकपोलमूलमन मद्रुमानाद विवृद्धको मऐरावतामा मुद्धतमापतन्तं भयं भवतोभदाता ना मन्मकुड फिल प्रकार भूषित भूमिभगः क्रमः क्रमगतं हरिणाधिपो पिना काम मिलत कोतवाल्व मिसखापततंभामकीर्त नजरामयत्यशेम रक्तेक्षण सम कोकिलकण्ठीको फणिनमुत्फ तिम्माक्रामतिक्रमण मिनागमनी हास्यपुंसः तुरं राज गर्जित भोग नाद जवलं बलवतामयेभूतो डाकरावि कीर्तन शुभेदामु ॐ नाम शोणिताहि गर पाच भीममं विजित दुययक्षात्पादकाभ प्रभोषणाहीन करत शिवस्तथा जातः स्मरणादवजनि उडून भीषण जलोदर गा रभुः शोच्यां दशा तावत्पादपङ्कजदिभिवंत मतुल्यरूपाः गालिग को जिम्मा स्मरतियोश्वयं विगत या भवन्त मन्द्रमृगराजासंग्रामवासि महोदर बंधनोन्मताशु नशे मुख्याति भ कस्तवमा स्तोत विद्ध-मयावधिविष्यामध दरलाल परचार पैति भक्तामर स्तोत्र की हस्तलिखित प्रति कुन्दकुन्द ज्ञानपीठ, इन्दौर KUNDAKUNDA JNANAPITHA, INDORE
SR No.526544
Book TitleArhat Vachan 1999 10
Original Sutra AuthorN/A
AuthorAnupam Jain
PublisherKundkund Gyanpith Indore
Publication Year1999
Total Pages92
LanguageHindi
ClassificationMagazine, India_Arhat Vachan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy