SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SHRUTSAGAR 25 आक्रोशेषु च रूपेक्षेषु स्निग्धेषु स्तवनेषु च । तव श्रवणयोर्भूयाद्भद्रं ताटस्थ्यसुस्थयोः देवीकुक्षि सरोहंसस्वरूपं तत्तवेदृशम् । यत्ततोऽयमिति ज्ञानेऽप्यौदासीन्येन वर्त्तसे न चामरौ न वा मेरौ पुरतः प्रगुणीकृते । न वाभोगे न वा भोगे भवतोऽभिदुरं मनः श्रीमन्मल्लिजिन स्वामिन् रूपं लोकोत्तरं परम् । मनसापि कथं नाथ मादृशैर्दृश्यतां तव स्त्रीपुन्नपुंसकातीतमपनीतगुणत्रयम् । रूप्यन्ते व्यक्तिबन्ध्यन्त त्रिसन्ध्यं ध्यायतां कथम् गन्धरूपरसस्पर्शशब्दादिभिरपाकृतम्। स्वामिन् केन स्वरूपेण भवन्तं मनुजां मनः प्रभो प्रभावतीकुम्भसम्भवस्त्वं निगद्यसे। तथापि त्वामजन्मानं मन्यन्ते तत्त्ववेदिनः स्वरूपं वास्तवं तत्ते पश्यन्तु किमतादृशम् । बाह्य एव परं दृश्येज्झेषामनुमता दृशः तव श्रीसुव्रत स्वामिन् द्वयमप्येतदद्भुतम्। निर्मलं निर्ममत्वञ्च मैत्री च निखिले जने चित्रमिच्छा समुच्छेद्यच्छेकता च विजित्वरी । व्यसनार्त्तेषु सत्वेषु तरुण्या करुणा च ते सर्वथा सर्वभावेषु सम्मता समता च सा । लोकं वृणगुणामोदैर्मोदते च मन(मनः) स्तवः परोपकारिकारित्वव्रतमव्याहतं च तत् । इतश्चेतस्तवोपेक्षा निषन्नं चाद्भुतं प्रभो पद्मासुमित्रयोः पुत्र मैत्र्यादि रुचिराजितम् । भेजे भवन्तं मुक्तिश्रीस्त्वेनैव रुचिराजिनम् श्रीमन्नमे न मे चेतश्चञ्चलत्वं विमुञ्चति । करोमि संयतं तात तदिदं तावकैर्गुणैः मनो मनोभव वृष्टैः सौष्ट(ष्ठ)वादपहस्थितम् । त्वत्प्रसादादवष्टम्भसंरम्भं ल (भ) ते यदि Acharya Shri Kailassagarsuri Gyanmandir July-2017 For Private and Personal Use Only ॥३॥ 11811 ॥ श्रीअरस्तव ॥ १८॥५॥ 11211 ॥२॥ ॥३॥ 11811 ॥ श्रीमल्लिस्तव ॥ १९॥५॥ 11211 ॥२॥ ॥३॥ 11811 ॥ मुनिसुव्रतस्तव ॥ २० ॥५॥ 11311 ॥२॥
SR No.525324
Book TitleShrutsagar 2017 07 Volume 04 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2017
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy