________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३॥
॥४॥
॥३॥
श्रुतसागर
जुलाई-२०१७ यद्यसौ त्वद्गुणैः स्वामिन् सिद्धः सिद्धौषधेरिव । तज्जरामृत्युदौर्गत्यं जित्वरः स्यान्मनोरसः(मः) निश्शेषविषयभ्रान्ते श्रान्तस्य मनसो यदि। विश्रामस्त्वद्गुणारामे वप्राविजयनन्दनः त्वद्गुणाश्चदमैर्दान्तं स्वान्तं नवतुरङ्गवत् । मोक्षाध्वगामिनः काममस्मान्नवतुरंहसा
॥ श्रीनमिस्तव ॥ २१ ॥५॥ श्रीनेमिनाथ भगवन् भवता च कृतं पदम् । समुद्रविजयावासे तया च शिवसम्पदा
॥१॥ स्थानान्न चलितुं नाथ तदा त्वयि धनुधरे। विप्रक्षक्षोणिपालैश्च राजलक्ष्म्या च चक्रिणः
॥२॥ त्वया च चालितः पाणिग्रहणप्रवणो रथः । उग्रसेननरेन्द्रस्य सुतया च मनोरथः भवांश्च भेजे निर्व्याजमुज्जयन्तगिरेः शिरः । कीर्तिश्च तव लोकाग्रं निर्ममस्येन्दुनिर्मला
॥४॥ शिवानन्दन लोकस्त्वामसमाश्रयमाश्रयत्। एनं स्मरर्शिवात(?)'पातै(तैः) रक्षत रक्ष तत् ॥ श्रीनेमिस्तव ।। २२ ॥५॥ पार्श्वनाथ जगन्नाथ त्वयि सम्प्रति संस्मृते । मामकीनं मनो मेने स्वात्मनः कृतकृत्यताम् नमो मूर्छालतात्पा(त्या)माज्जगन्मित्र तवोदये। इदानीं नेत्रराजीवमुज्जीवितमिदं मम
॥२॥ आसंसारं ममात्मायं तप्तः पातकपातकैः । अद्य त्वदर्शनानन्दसुधासारिरसिच्यत अश्वे(श्व)सेनात्मज स्वामिन् गतस्तन्मयतां त्वया। अद्य स्वहस्तविन्यस्तमहं मन्ये महोदयम् वामेय त्वयि दृष्टेऽद्य क्षीणः(णोऽ)पी(पि) वामनो भवः । जातः श्वा(स्वा)नन्त्यदीर्घोऽपि ममायं वा मनो भवः ॥ इतिश्रीपार्श्वस्तव ॥ २३ ॥५॥ श्रीसिद्धार्थकुलोत्तंस श्रीवीर त्रिस(श)लाङ्गज।
मनसाप्यतिदुर्लम्भसम्भावय दृशापि माम् 1. पाठ अवाच्य छे.
॥१॥
॥३॥
॥४॥
॥१॥
For Private and Personal Use Only