SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३॥ ॥४॥ ॥३॥ श्रुतसागर जुलाई-२०१७ यद्यसौ त्वद्गुणैः स्वामिन् सिद्धः सिद्धौषधेरिव । तज्जरामृत्युदौर्गत्यं जित्वरः स्यान्मनोरसः(मः) निश्शेषविषयभ्रान्ते श्रान्तस्य मनसो यदि। विश्रामस्त्वद्गुणारामे वप्राविजयनन्दनः त्वद्गुणाश्चदमैर्दान्तं स्वान्तं नवतुरङ्गवत् । मोक्षाध्वगामिनः काममस्मान्नवतुरंहसा ॥ श्रीनमिस्तव ॥ २१ ॥५॥ श्रीनेमिनाथ भगवन् भवता च कृतं पदम् । समुद्रविजयावासे तया च शिवसम्पदा ॥१॥ स्थानान्न चलितुं नाथ तदा त्वयि धनुधरे। विप्रक्षक्षोणिपालैश्च राजलक्ष्म्या च चक्रिणः ॥२॥ त्वया च चालितः पाणिग्रहणप्रवणो रथः । उग्रसेननरेन्द्रस्य सुतया च मनोरथः भवांश्च भेजे निर्व्याजमुज्जयन्तगिरेः शिरः । कीर्तिश्च तव लोकाग्रं निर्ममस्येन्दुनिर्मला ॥४॥ शिवानन्दन लोकस्त्वामसमाश्रयमाश्रयत्। एनं स्मरर्शिवात(?)'पातै(तैः) रक्षत रक्ष तत् ॥ श्रीनेमिस्तव ।। २२ ॥५॥ पार्श्वनाथ जगन्नाथ त्वयि सम्प्रति संस्मृते । मामकीनं मनो मेने स्वात्मनः कृतकृत्यताम् नमो मूर्छालतात्पा(त्या)माज्जगन्मित्र तवोदये। इदानीं नेत्रराजीवमुज्जीवितमिदं मम ॥२॥ आसंसारं ममात्मायं तप्तः पातकपातकैः । अद्य त्वदर्शनानन्दसुधासारिरसिच्यत अश्वे(श्व)सेनात्मज स्वामिन् गतस्तन्मयतां त्वया। अद्य स्वहस्तविन्यस्तमहं मन्ये महोदयम् वामेय त्वयि दृष्टेऽद्य क्षीणः(णोऽ)पी(पि) वामनो भवः । जातः श्वा(स्वा)नन्त्यदीर्घोऽपि ममायं वा मनो भवः ॥ इतिश्रीपार्श्वस्तव ॥ २३ ॥५॥ श्रीसिद्धार्थकुलोत्तंस श्रीवीर त्रिस(श)लाङ्गज। मनसाप्यतिदुर्लम्भसम्भावय दृशापि माम् 1. पाठ अवाच्य छे. ॥१॥ ॥३॥ ॥४॥ ॥१॥ For Private and Personal Use Only
SR No.525324
Book TitleShrutsagar 2017 07 Volume 04 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2017
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy