SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 जुलाई-२०१७ ॥३॥ ॥४॥ ॥श्रीधर्मस्तवः ॥ १५ ॥५॥ ॥१॥ ॥२॥ ||३|| ॥४॥ श्रुतसागर जिनेश क्लेशमेवैकं वितनोति जपस्तपः । तरीतरितुमा व भवतो भव तोयधिम् सुव्रताना(भा)नुसम्भूत भवदाज्ञा रसायते । सत्येव किं दृघोपायै जरामरणजिष्णुणिः मूर्ध्नि मेऽस्तु त्वदाज्ञैव कुसुमस्तव कोमलः। तं नाथ प्रार्थ्यतां कोऽन्यः प्रसादस्तव को मलः श्रीशान्तिनाथ नामापि स्मृतं तव जनैर्यदि। सद्यः सम्पन्न एवायं तदुपद्रवचिद्रवम् महिम्न(स्ता?)वकीनस्य स्फूर्त्तिमज्ञानपूर्विणः । मणिमन्त्रौषधादीनामपयान्ति महाघ()ताम् महिमानममानं ते कथं जानन्तु(न्ति) जन्तवः। स्वल्पैः कल्पद्रुमप्रायैर्यन्मतेऽस्खलितागतिम् पूज्यता त्वयि पुत्रेऽभूदचिराविश्वसेनयोः । दत्ते त्वन्महिमा स्वामिन् गुरूणामपि गौरवम् स्तृतस्ते स्तोकतां नौति महिमानी च द्धिभिः । स्वामिन् हारः कथङ्कार महिमानाबिलेऽपि सन् कुन्थुनाथ कथायां ते सत्यामपि सुधानिधौ। विकथा विषकण्डूषैः प्लोषयन्ति कथं मुखम् विहाय त्वं जगन्नेत्र कैरवैकनिशाकरम् । सेव्यन्ते किममी लक्ष्मी ललितैरूष्मलाः खलाः अयमात्मा तवालोकाल्लोकाग्रमपि गच्छति। पात्यते तत्किमन्यान्यचिन्तागम्भीरवारिधौ श्रीसूरिजनितानन्दमुखपद्मे सति त्वयि। अन्यत्रापि मनो भृङ्गः सम्भ्रमी बम्भ्रमीति किम् यस्त्वां ध्यायत्यनिर्धातनिर्मलीमसमानसः। त्वदेकमयतामेति कल्पद्रुमसमानसः श्रीमन्नरजिनाधीश श्रीसुदर्शननन्दनः । तत्तवानन्यसामान्यमौदासीन्यमुपास्महे एकतस्तीर्थकृल्लक्ष्मीरन्यतश्चक्रवर्तिता। जीयाद्वयेऽपि ते धन्यमौदासीन्यमयं मनः ॥शान्तिस्तवः ॥ १६ ॥५॥ ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥ श्रीकुन्थुनाथस्तव ॥ १७ ॥५॥ ॥१॥ ॥२॥ For Private and Personal Use Only
SR No.525324
Book TitleShrutsagar 2017 07 Volume 04 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2017
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy