________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
21
July-2017
॥४॥
भस्त
व ॥६॥५॥
॥१॥
॥२॥
॥३॥
॥४॥
॥ श्रीसुपार्श्वस्तव ॥ ७ ॥५॥
SHRUTSAGAR
सुसीमासम्भवस्यापि लुप्तसीमा गुणास्तव । स्वामिन् धरप्रसूतस्य धरोल्लङ्घियशः पुनः सान्निध्यं दधते तेषां पीयूषरसभोजिनः । येषां हृदि वसत्येव नम्रामरसभोजिनः श्रीसपार्श्वजिनाधीश विश्वत्रितयवारिदः। तवापि वदने कोऽयं लोकः सद्देशनामृतम् पृथ्वीप्रतिष्ट(ष्ठ)सम्भूत सन्तु दूरे गुणास्तव। स्वामिन् किं नामनामापि स्तोतुमस्तोकपाप्मभिः नवक्षो लक्षतां नेतुं नेतस्तव मनो भवः । प्रेङ्खदिज्यासदत्तस्य नातः सयशसः पदम् निस्तीर्यदुस्तरं देव कमलारागसागरम् । अहो महोदयं सर्वाशनां सर्वज्ञ सर्वथा प्राभवं भवतो जातं मदीयं मानसं प्रति। जिनेश ते महामोहक्रोधकामानसम्प्रति चन्द्रप्रभो(भ) प्रभोर्मूर्त्या येषामध्यासितं मनः । तेषां मतिः सितध्यानमकृताभ्यासमासदत् चेतश्चेत्तन्मयीभूतं भविनां भवतां सह। ध्यानोपनिषदभ्यासक्रमः श्रमफलस्तवः षट्चक्रावर्तगर्तेभ्यो निर्गत्य सहजोदयात् । भवन्तमुपतिष्ट(ष्ठ)न्ते सन्तः पारे भवार्ण(ण)वम् तदेकन्यस्तरङ्गेण निस्तरङ्गेण चेतसा। त्वां महान्तो महीयन्ते महासेननृपात्मजम् विश्वे नान्यस्य नैर्मल्यं लक्ष्मणासतराजिते । इति प्रतिज्ञा शीतांशो लक्ष्मणासुतराजिते विधेहि सुविधे सु(शु)द्धं तत्त्वं तत्त्वं ममान्तरम् । येन प्रत्यक्षमीक्षेऽहं निस्सन्देहं महस्तवः शू(सूक्ष्मादप्यतिशू(सूक्ष्मत्वं शुद्धसिद्धान्तवेदिनाम् । तथापि भुवनव्यापि(पी) वैभवं भवतः प्रभो त्वामद्वैतं कलातीतमामनन्ति मनीषिणः । तव स्मरणतः किन्तु सकलः सकलो जिनः
॥१॥
॥२॥
॥३॥
॥४॥
भस्तव॥८॥५॥
॥१॥
॥२॥
||३||
For Private and Personal Use Only