SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४॥ ॥४॥ श्रुतसागर 20 जुलाई-२०१७ इति स्वामिन् भवन्मूर्तिः(तिः)सदा शारदकौमुदी। समस्तजनताचक्षश्चकोरी पारणोत्सवः जितारिहृदयानन्दसेनाशं(सं)भव शं भव। प्रणतानां मनः स्वामिन्नसमोदय मोदय ॥ श्रीसंभवस्तव ॥३॥५॥ तवाभिनन्दन स्वामिन् संवरक्षितिपात्मजः । भूयात्क्रमनखज्योत्स्ना सन्तापप्रशमाय मे ॥१॥ शस्वद्दीपोत्सवं चक्रे देव त्वत्पूतभूतले। क्रमाम्बुजनखाप्रेङ्खन्मयूखमुकुलावलिः ॥२॥ ध्रुवं जाज्वल्यते ज्योतिस्त्वदन्तर्देव केवलम् । यदङ्गनखलक्षेण स्फुलिङ्गः स्फुरितं बहिः ॥३॥ दुरितं दूरतो याति जनात्त्वत्पादसेविनः । नीराजना विधिर्यस्य प्रांशुभिस्खन्नखांशुभिः जगदानन्दनं पापतापप्रशमनन्दनम् । सिद्धार्थानन्दनं वन्दे त्रिसन्ध्यमभिनन्दनम् ॥श्रीअभिनन्दनस्तव ॥ ४ ॥५॥ त्वया श्रीसुमते प्राज्यं-शमसाम्राज्यमर्जितम्। मूलादुन्मूलिताः स्वामिन्कुटिलाः कुन्तलाः पुरः ॥१॥ दुष्टोऽयमिन्द्रियग्रामो निगृहीतः स्ततः परम् । निषिद्धा स्वयमुन्मार्गप्रवृत्तिर्विषयेष्वपि अत्यासन्नमपि स्वैरि गुप्तौ विनिहितं मनः । भयभङ्गुरितं क्वापि जीवनाशं च नाशितम् ॥३॥ लोकोत्तरं ततः किञ्चित्तत्तावन्मीलितं महः । यस्मिन् मग्नः समग्रोऽपि सहसा महसां च यः मेघजन्म तू सन्तापे प्रभवन्ति तवारयः । तन्ममाप्यान्तरान्नेतान् मङ्गलासुत वारय ॥ श्रीसुमतिस्तव ॥ ५॥५॥ पद्मप्रभ प्रभो दृश्यस्त्वं च बन्धकबन्धुरः । वीतरागेष रेखा च प्रथमा प्रथते तव ॥१॥ देवत्वच्चरणाम्भोजपरागैः पिङ्गतां गताः। भवन्ति भविनः काममपरागास्तदद्भुतम् ॥२॥ वाणी नवसुधासारसारिणिर्भुवनप्रभो। महामोहप्ररोहस्य परं दाहाय जायते ॥२॥ ॥४|| ॥३॥ For Private and Personal Use Only
SR No.525324
Book TitleShrutsagar 2017 07 Volume 04 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2017
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy